SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir इडा वि जत्य अन्नोन । तत्सो नियहिठाणं, विवरीयमओ य अनियट्टी॥ ८॥ थूलाण लोभखंखाण वेयगो|| बायरो मुणेयव्वो । मुहुमाण होइ सुहुमो, उवसंतेहिं तु उवसंतो ॥९॥ खीणमि मोहणीए, खीणकसाओ है संजोमजोगि त्ति । होइ पउत्ता य तओ, अपउत्ता होइ हु अजोगी ॥१०॥” इति संक्षेपतो गुणस्थानकीर्त नम् । अथैतेषामेव शिष्यजनहितार्थ कालप्रमाणं गाथाभिरेव कथ्यते-"मिच्छत्तमभव्वाणं, अणायमणंतयं मुणेयव्वं । भव्वाणं तु अखाइयसपजबसियं च सम्मत्ते॥१॥ छावलियं सासाणं, समहियतेत्तीससागर चउत्थं । देसूणपुश्वकोडी, पंचमग तेरसं च पुढो ॥२॥ लहुपंचक्खरचरम, तइयं छडाइबारसं जाव । इय अट्ठगुणडाणा, अंतमुहुसा व पसेयं । ३॥” अर्थतेषु गुणस्थानकेषु गृहीतेषु जीवो भवान्तरं याति उत न ? इत्याह-"मिका सासाणे वा, अविरयसम्ममि अहव महियंमि । जति जिया परलोए, सेसेकारसगुणे मोर ॥१॥" अथ केषु नियन्ते केषु चन? इति कथ्यते-"मीसे १ खीणि २ सजोगा ३, न मरंतेकारसेसु उ मरंति । तेसु बितिसु महिएK, परलोगगमो न अद्वेसुं॥१॥” इति गाथार्थः॥२६॥ दा साम्प्रतमेतानि मार्गणास्थानेष्वभिधित्सुः पूर्व तायद्तीन्द्रियेषु मार्गयन्नाह (मल०) सूचनाखूत्रमितिभ्यायात्पदैकदेशेऽपि पदसमुदायोपचाराद्वा । इहैवं गुणस्थानकनिर्देशो द्रष्टव्यः ।। तद्यथा-मिथ्याष्टिगुणस्थानम् १, सासादनसम्यादृष्टिगुणस्थानम् २, सम्यग्मिथ्यादृष्टिगुणस्थानम् ३, अविरतसम्यग्दृष्टिगुणस्थानम् ४, देशविरतगुणस्थानम् ५, प्रमत्तसंयतगुणस्थानम् ६, अप्रमत्तसंयतगुणस्थानम् ७, अपूर्वकरणगुणस्थानम् ८,8 For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy