SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीकाद्वयो| पेतम् ॥ षडशीति- तिपक्षभूतोऽभव्योऽपि गृह्यते । यद्वक्ष्यति भव्यद्वारभेदच्याख्यायाम्-'भवाभव' इति । 'सम्मे' इति सम्यक्त्वम् । सम्यप्रकरणम्- शब्दः प्रशंसार्थोऽविरुद्धार्थो वा । सम्यग् जीवस्तदावः सम्यक्त्वम्, प्रशस्तो मोक्षाविरोधी का आत्मधर्म इति यावत् । दातच त्रिधा-क्षायोपशमिकं १ औपशमिकं २ क्षायिकं ३ च । उक्तं च "सम्मत्तंपिय तिविहं खोवसमियं तहोवसनियं ॥१३४॥ च । खइयं च" इति । सम्यक्त्वमहणेन च तत्प्रतिपक्षभूतं मिनं १ सास्वादनं २ मिथ्यात्वं ३ च परिगृह्यते । तथा चैतद् द्वारं व्याख्यानयन् वक्ष्यति-"खओवसमखइयउवसमियमीससासाणं मिच्छो य" इति। 'सन्नि' इति संज्ञी प्राङ्गिर्दिष्टस्वदरूपः, तत्प्रतिपक्षभूतः सर्वोऽप्येकेन्द्रियादिरसंज्ञी, सोऽपि संज्ञिग्रहणेन सूचितो द्रष्टव्यः । 'आहार' इति आहारयति ओजोलोमप्रक्षेपाहाराणामन्यतममाहारमित्याहारका, तत्प्रतिपक्षभूतोऽनाहारकः ॥१२॥ । तदेवमुक्तानि मार्गणास्थानानि, साम्प्रतमेतेषामेव विनेयजनानुग्रहायोक्तस्वरूपानेव भेदान् दर्शयन्नाह सुरनरतिरिनरयगई ४,इगबितिचउरिंदिया यपंचिंदी५।पुढवीआऊतेऊवाऊवणसइतसा काया६ ॥१३॥ | (हारि०) व्याख्या-सुराश्च भवनपत्याचाः, नैराश्च कर्मभूमिजादयः, तिर्यश्चश्व जलचरादयः, नारकाच रत्नप्रभाद्याः, अत्र समासस्तेषां गतयः सुरनरतिर्यगनारकगतयश्चतस्रः ४ । तथैकदित्रिचतुरिन्द्रियाः पश्चेन्द्रियाश्चेति पश्च । पृथिव्यतेजोवायुवनस्पतित्रसाः कायाः षट् । इति प्राग्वत्सर्वपदेषु समासः कार्यः। इति गाथार्थः ॥१३॥ मणवइकायाजोगा, इत्थी पुरिसो नपुंसगो वेया। कोहो माणो माया, लोभो चउरो कसायत्ति ॥१४॥ CACHERS AREASE ।॥१८॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy