________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीकाद्वयो| पेतम् ॥
षडशीति- तिपक्षभूतोऽभव्योऽपि गृह्यते । यद्वक्ष्यति भव्यद्वारभेदच्याख्यायाम्-'भवाभव' इति । 'सम्मे' इति सम्यक्त्वम् । सम्यप्रकरणम्- शब्दः प्रशंसार्थोऽविरुद्धार्थो वा । सम्यग् जीवस्तदावः सम्यक्त्वम्, प्रशस्तो मोक्षाविरोधी का आत्मधर्म इति यावत् ।
दातच त्रिधा-क्षायोपशमिकं १ औपशमिकं २ क्षायिकं ३ च । उक्तं च "सम्मत्तंपिय तिविहं खोवसमियं तहोवसनियं ॥१३४॥
च । खइयं च" इति । सम्यक्त्वमहणेन च तत्प्रतिपक्षभूतं मिनं १ सास्वादनं २ मिथ्यात्वं ३ च परिगृह्यते । तथा चैतद्
द्वारं व्याख्यानयन् वक्ष्यति-"खओवसमखइयउवसमियमीससासाणं मिच्छो य" इति। 'सन्नि' इति संज्ञी प्राङ्गिर्दिष्टस्वदरूपः, तत्प्रतिपक्षभूतः सर्वोऽप्येकेन्द्रियादिरसंज्ञी, सोऽपि संज्ञिग्रहणेन सूचितो द्रष्टव्यः । 'आहार' इति आहारयति
ओजोलोमप्रक्षेपाहाराणामन्यतममाहारमित्याहारका, तत्प्रतिपक्षभूतोऽनाहारकः ॥१२॥ । तदेवमुक्तानि मार्गणास्थानानि, साम्प्रतमेतेषामेव विनेयजनानुग्रहायोक्तस्वरूपानेव भेदान् दर्शयन्नाह
सुरनरतिरिनरयगई ४,इगबितिचउरिंदिया यपंचिंदी५।पुढवीआऊतेऊवाऊवणसइतसा काया६ ॥१३॥ | (हारि०) व्याख्या-सुराश्च भवनपत्याचाः, नैराश्च कर्मभूमिजादयः, तिर्यश्चश्व जलचरादयः, नारकाच रत्नप्रभाद्याः, अत्र समासस्तेषां गतयः सुरनरतिर्यगनारकगतयश्चतस्रः ४ । तथैकदित्रिचतुरिन्द्रियाः पश्चेन्द्रियाश्चेति पश्च । पृथिव्यतेजोवायुवनस्पतित्रसाः कायाः षट् । इति प्राग्वत्सर्वपदेषु समासः कार्यः। इति गाथार्थः ॥१३॥ मणवइकायाजोगा, इत्थी पुरिसो नपुंसगो वेया। कोहो माणो माया, लोभो चउरो कसायत्ति ॥१४॥
CACHERS AREASE
।॥१८॥
For Private And Personal Use Only