________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RASHRSRORADABAR
दनवर्तिनो देवाः ९४, नारकास्तु हि नपुंसकचतुष्केण वर्जिताः शेषाः न त्वेकेन्द्रियादित्रयेण तस्य प्रागेव 'थावरच जाईचउ' इत्यादिगाथयाऽपनीतत्वादित्यतश्चतुर्नवति ९४ सङ्ख्या एव बन्नन्ति । तथा तिर्यगायुरूना 'पणवीस' इति विभक्तिलोपात् पञ्चविंशतिं मुक्त्वा सतीर्थकरांः कर्मप्रकृतीरयता अविरतसम्यग्दृष्टिदेवाः ७१, तुशब्दः समुच्चयार्थः । नारकाश्च ७१ बन्नन्ति वैक्रियमिश्रयोग इति पूर्वेण योगः। मिश्रता चात्र प्रथमोत्पत्ती कार्मणकायेनैव सह मन्तव्येति । अयं च मिथ्यात्वसासादनाविरतिगुणस्थानकत्रय एव लभ्यते नान्यत्र । यत एतेष्वेव गृहीतेषु जीवा नियन्ते नाम्येषुः । तथाहि-"मिच्छे सासाणे वा, अविरयसम्मम्मि अहव गहियमि । जंति जिषा परलोए, सेसेक्कारसगुणे मोतुं ॥१॥" इति गाथाद्वयार्थः ॥ ३१ ॥
अथ गुणस्थानकदृष्टान्तपूर्वकं किंचिदधिकपादेनाहारकयोगद्वैये, तथा सामान्यपदे गुणस्थानकचतुष्टये च तदूनगाथात्रयेण कार्मणकाययोगे बन्धमाहतेवहाहारदुगे, जहा पमत्तस्स कम्मणे बंधो । आउतिगं निरयतिगं, आहारय वजिउं ओषो ॥ ३२॥ सुरदुगतित्थविउवियद्गाणि मोत्तूण बंधहिं मिच्छा।निरतिगहीणा सोलस, वजित्ता सासणा कम्मे ३३ तिरियाऊणं पणवीस मोत्तु सुरदुगविउविदुगजुत्तं । अजया तित्थेण समं, सजोगि सायं समुग्घाए ॥३॥ व्याख्या-'तेवढा' इति प्राकृतत्वाद्विभक्तिलोपे त्रिषष्टेः ६३ कर्मप्रकृतीनामिति गम्यते, आहारकद्विके आहारकशरीरत
१ "-तन्मिश्रलक्षणे योगद्वये" इति व्यस्तं कचित् ।।
REGAठवासना
For Private And Personal Use Only