________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मस्तवः
॥९७॥
%
सरलोकत्रयलक्षणेन सहितः पूजितः, 'सिद्ध' निष्ठिताशेषप्रयोजनः, 'बुद्धः' समस्तवस्तुविषयकेवलबोधभाक्, 'निरञ्जनःटीकोपेतः। निर्गताशेषक्लिष्टकर्मचक्षणः, 'नित्यः' धुवः साद्यनिधनं कालं तत्पयोयापरित्यागी 'दिशनु' ददातु वरमुत्तमं ज्ञानं सम्यग-1. ज्ञानरूपं मतिज्ञानादिकेवलज्ञानान्तं तस्य लाभमप्राप्तप्राप्तिलक्षणम् , तथा दर्शनं सम्यक्त्वं तस्य शुद्धिं दर्शनमोहनीयकपगमकृतं वैमल्यम् , तथा 'समाधि' चारित्रविशुद्धात्मकमिति ॥ ५५॥
स्मृत्यनुसारेण मया, यद्गदितमिहोनमधिकमागमतः। तत्क्षन्तव्यं श्रुतशु-द्धबुद्धिभिः शोधनीयं च ॥१॥ इति श्वेतपटाचार्य-गोविन्दगणिना कृता । कर्मस्तवस्य टीकेय, देवनागगुरोगिरा ॥२॥ अनुष्टुप्छन्दसां प्रायः, संकलय्यानुवर्णितम् । सहस्रमेकं श्लोकानां, नवत्युत्तरमेव च ॥३॥
%
%
%
समाप्तोऽयंसटीकःकर्मस्तवाख्योद्वितीयः कर्मग्रन्थः ।
AE%
॥२९॥
%
१ "सवै,सुबु-" इत्यपि । २ “र्यश्रीगोविन्देन निर्मिता" इत्यपि पाठः ॥
For Private And Personal Use Only