________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मस्तवः
1-OCTECAROADCASS
त्यर्थः । नास्तीत्ययोगिजिने उदीरणा ज्ञातव्या भवति, योगाभावात् । उदीरणा हि योगविशेषरूपः करणविशेषः॥४२॥ टीकोपेतः। इत्युदीरणाधिकारः॥
- इदानीं प्रकृतिसत्ताव्यवच्छेदाधिकारोद्दिष्टाः प्रकृतीरानुपूर्व्या प्रतिनिर्दिशतिअण मिच्छ मीस सम्म,अविरयसम्माइ अप्पमत्ता। सुरनरयतिरियआउं,निययभवे सबजीवाणं ॥४॥
पूर्वव्याख्यातैव गाथा। पूर्वमुद्देशाधिकारोक्ताऽपि पुनरिह प्रकृतिनिर्देशप्रसङ्गेन पठितास्मृत्यर्थ विस्मरणशीलानामिति ॥४३॥ थीणतिगंचेव तहा, नरयदुर्ग चेव तह य तिरियदुर्ग । इगिविगलिंदियजाई, आयावुज्जोयथावरयं ॥४४॥
प्राग्भवव्यवच्छिन्नायुस्त्रयसत्ताकः सन्नविरताराप्रमत्तान्तगुणस्थानेषु क्षपितदर्शनसप्तको यतिरप्रमत्तः प्रतिसमयानन्तगु-18 णविशुद्धिविवृद्ध्यात्मकयथाप्रवृत्तकरणबलेनापूर्वकरणं प्रविश्य तत्र चातिशयवद्विशुद्धिवशात्काणि क्षर्पणयोग्यतामापाद्या निवृत्तिबादरसम्परायगुणस्थानं प्रविशति । तत्र च प्रथममेव द्वितीयतृतीयानष्टौ कायान क्षपयितुमारभते, तेषु चार्द्धक्षपितेष्वेताः षोडश प्रकृतीरुत्सादयति । तद्यथा-'स्त्यानर्द्धित्रयं प्रागुक्तम् , 'नरयदुर्ग चेव तह य तिरियदुर्ग' इति, नरकगतिर्नरकानुपूर्वी, तिर्यग्गतिस्तिर्यगानुपूर्वी, 'इगिविगलिंदियजाई इति, एकेन्द्रियजातिस्तथा द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातयस्तिस्रः, आतपमुद्योतं स्थावरम् ॥४४॥ साहारण सुहम चिय, सोलस पयडीओ होंति नायवा। बीयकसायचउकं, तइयकसायं च अटेव॥४५॥5-॥२७॥ साधारणं सूक्ष्म, इत्येताः षोडश प्रकृतयः प्रागुद्दिष्टाः सत्ताव्यवच्छेदमधिकृत्य भवन्ति ज्ञातव्याः । तासां च क्षयान
**CLOSASCOX40X
For Private And Personal Use Only