SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अहम् ॥ कर्मग्रन्थानां गाथानुसारेण विषयानुक्रमणिका । गाथा. विषयः पत्राङ्कः पृष्ठम्. | गाथा. विषयः पत्राङ्कः पृष्ठम्. कर्मविपाकस्य विषयोपक्रमः विपाकपरिज्ञानम् मङ्गलाभिधेयोपदर्शनम् .... १ २ १०-१२ सामान्यतः पटवदाच्छादकत्वकर्मणो लक्षणम् ... .... ३ २ । मुक्त्वा पञ्चविधज्ञानावरणतस्य प्रकृत्यादिभेदेन चातुर्विध्यम् ४ १ स्थाप्यावार्यज्ञानगुणभेदकथनम् ७ २ तस्यैव मूलोत्तरभेदपरिसङ्ख्यानम् ५ १ मतिश्रुतावधिमनःपर्यवकेवलज्ञा. मूलप्रकृत्यष्टकस्य नामग्राहं निर्देशः ५ २ नावरणस्य पृथक् पृथक् स्वरूप्रत्येकं मूलप्रकृतेर्भेदानां संख्या पप्रदर्शनम् .... नम् .... .... ....६ २ । ज्ञानावरणनिगमनदर्शनावरणनिपटादिनिदर्शनेन मूलप्रकृतीनां रुक्तिप्रारम्भौ .... ... ११ २ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy