SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir UVI कर्मस्तवः टीकोपेतः। ॥७ प्रमत्तसंयतगुणस्थाने तु तत्प्रत्यये संयमे सत्यपि नस्त्याहारक्यबम्धः, तत्य प्रमादरहितविशिष्टसंबमप्रत्ययस्यात् । देवा- युषस्तु बन्धे व्यवच्छिन्ने सत्यप्रमत्तसंयत्तस्याप्यष्टपञ्चाशतो बन्धः ॥२॥ दुगतीसचउरपुवे, पंच नियहिमि बंधवोच्छेओ। सोलस सुहुमसरागे, साय सजोगी जिणवरिंदे ॥३॥ 'दुगतीसचउरपुषे' इति, अपूर्वकरणमुणस्थाने त्वन्तर्मुहर्तमात्रायास्तवायाः भागसप्तकम् । तप-प्रथमे समभाने शिकाल बन्धव्यवच्छेद इति वक्ष्यमाणेन संवन्धः । पछे ससमाने त्रिशता, चरमें सप्तभागेचतरुण प्रकृतीमा बन्यवादास प्रथमे सप्तभागे प्रागुक्ताया अष्टपचाशतों चुन्धः । द्वितीयादिभागेषु तु प्रथमभागव्यत्यति प्रतिवमापञ्चाशता शोध्यते, शेषायाः षट्पञ्चाशतो बन्धः। सप्तमभागे पष्ठभागस्यवच्छिमाया त्रिंशति पटपञ्चाशता शोषिताकालापा पविंशतर्वन्धः। 'पंच नियष्टिमि बंधपोखेति , अनिलिवादरसम्परायगुणस्थामे पचानां कर्मप्रकृतीमा माधव |च्छेदः । पञ्च' इति, छन्दोवशादास्वाच पध्यर्थे प्रथमा, दृश्यते ह्या विभक्तियत्ययः। तच्या-'अनमूसलिए इति । अन्यत्रोच्छुसितादिति पञ्चम्यर्थे तृतीया । एवं विकत्रिंशश्चतुरित्यत्रापि समाहारल्हापयर्थे प्रथमा द्रष्टव्या। तासां च पञ्चानां न युगपबन्धव्यवच्छेदः, किन्तु अमेणानिवृत्त्यद्धायाः पश्चसु भागे एकसार कर्मप्रकृतेः प्रथमभागे द्वितीयस्या द्वितीये, तृतीयस्वास्तृतीये, चतुश्चितुर्थे; पचस्याः पञ्चमे भागे बन्धव्यवच्छेच इति । तत्र प्रथमे भागे चारसषु प्रकृतिष्वपूर्वकरणगुणस्थानसप्तमभागम्यवच्छिन्नासु पत्रिशतेरपनीतासु शेषाया द्वाविंशतेर्वन्धः । द्वितीयभागे प्रथम भागव्यवच्छिन्नामेकामपनीय शेपैकविंशतेर्बन्धः । तृतीये भागे वित्तीयभागव्यवच्छिन्नामेकामपनीष शेषाया पिशव्या For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy