SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीकाद्वयोपेतः॥ A कर्मवि- [४|| पुनःशब्दार्थः, 'शरीरे' देहे 'जायते' निष्पद्यते तदशुभनाम तु' अशुभनामैव । इति गाथार्थः ॥ १४३॥ पाक: । उक्तमशुभनाम, साम्प्रतं सुभगदुर्भगमाह (पारमा०) पादावादियेषां ते पादादयो नाभेरधोऽवयवाः, तेषामशुभानां 'यस्य' कर्मण उदयानिष्पत्तिः पुनः ॥५८।। शरीरे जायते तदशुभनामैव । पादेन हि स्पृष्टो रुष्यति । ननु प्रणयप्रकुपितप्रणयिनीपादप्रहारेऽपि प्रणयिनस्तोष एवे|ति कथं न व्यभिचारः, उच्यते, तत्तोषस्य मोहनीयनिवन्धनत्वाद्वस्तुस्थितेश्चात्र विचार्यमाणत्वाददोषः।इति गाथार्थ॥१४॥ सम्प्रति सुभगदुर्भगनानी आहसूभगकम्मुदएणं, हवइ हु जीवो उ सबजणइहो। दूहगकम्मुदए पुण, दुहओसो सयललोयस्स॥१४४॥ व्याख्या-सुभगस्य भावः सौभाग्यं तस्य कर्मण उद्येन विपाकेन भवत्येव' जायत एव, हुशब्दस्यैवकारार्थत्वात् 'जीवस्तु' प्राणी सर्वजनइष्ट एवं , तुशब्दस्यैवकारार्थत्वात्, अन्यथा सौभाग्याभावः । 'दूहगकम्मुदएणं' इति दौर्भाग्यकर्मोदयेन विपाकेन दुर्भगः' नयनमनसोरवेगकारी 'सकललोकस्य सर्वप्राणिसमूहस्य । 'दुभूगो सो सयललोयस्स' इति पाठान्तरं वा । तत्रापि स एवार्थः । केवलं स इति दौभाग्ययुतस्य परामशेः । इति गाथाथे॥१४४॥ उक्तं सुभगाङ्कभंगनाम, अधुना सुखरदुःखरनामोच्यते१ व्याख्याकारेण तु “दूभगकम्मदएणं, दुब्भगओ" इति पाठानुसारेण व्याख्यातमस्ति ।। ४ ॥५८ ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy