SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | खाद्यमाना रसनाम्नः पञ्चप्रकारस्योदयेन भवेयुः । लवणस्य तु एतदनुयायित्वात् केवलस्यानुपयोगाच्च पृथगुपादानं न कृतम् । इति गाथार्थः ॥ ११६ ॥ स्पर्शनाम प्राह गुरुलहुमिउकढिणावि य, निद्रा लक्खा य होंति सीउण्हा । जिय देहाणं फासा, उदपणं फासनामस्स ११७ व्याख्या - गुरुश्च लघुश्च मृदुश्च कठिनश्च गुरुलघुमृदुकठिनाः, तेऽपि च, अपिशब्दः समुच्चये, 'चः' खगतानेक भेदसंसूचनार्थः, निग्धा रुक्षाश्च भवन्तीति प्रत्येकमभिसंबध्यते । शीताश्च उष्णाञ्च शीतोष्णाः 'जीवदेहानां' प्राणिशरीराणां 'स्पर्शाः' स्पर्शनेन्द्रियग्राह्या जायन्ते 'उदयेन' विपाकेन 'स्पर्शनानः' कर्मणः । तत्र गुरुर्महान् वज्रसीसकादिवत् । लघु अल्पतरं शाल्मलीतूलवत् । मृदुः सुकुमारः पट्टस्पर्शवत् । कठिनो निर्वरः अन्धपाषाणवत् । लिग्धः सस्नेहो घृतपूरमिन्द्रिकापत्रयोरिव । रूक्षः स्नेहरहितः सुधावत् । शीतः प्रतीत उदकस्येव । उष्णस्तद्विपरीतोऽमेरिव । स्पर्शशब्दः सर्वत्र संबन्धनीयः । इति गाथार्थः ॥ ११७ ॥ उक्तं स्पर्शनाम, अगुरुलघुनामाह ( पारमा० ) तत्र गुरुलध्वादयः प्रायः स्पर्शत्वेन जने न प्रसिद्धा इति तत्स्वरूपनिरूपणा क्रियते । तत्र यतः स्पर्शा इस्तूनामधोगमन क्रिया भवति स स्पर्शो गुरुः, यदाह - अधोगतेर्गुरुः १ । यतो वस्तूनां प्रायः तिर्यगूर्द्ध च गमनं स स्पर्शो लघुः, यदाह - तिर्यगूर्द्धगतेर्लघुः २ । यतो वस्तूनां नमनक्रिया स स्पर्शो मृदु:, यदाह – सन्नतेर्मृदुः ३ । यतो For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy