SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NARANASI व्याख्या-समं चतुरस्र यस्मिन् तत्समचतुरस्र संस्थानमिति सर्वत्र संबन्धनीयम् , मन्तव्यमिति क्रिया। द न्यग्रोधस्येव मण्डलं यस्मिन् तन्यग्रोधमण्डलम् । सातिः शक्तिः। तथा वामनकुन्जे प्रतीते । हुण्डमपि च संस्थानं मन्तव्यमिति । तेषां च खरूपं 'इमं वक्ष्यमाणलक्षणम् । इति गाथार्थः॥ १११ ॥ लक्षणमाह| तुल्यं समपादाङ्गुष्ठाग्रादारभ्य केशान्तं यावस्थितमूर्ख यत्सूत्रं तावन्मात्रमेव तिर्यप्रसारितयोर्भुजयोः प्रमाणसूत्रमेवंभूतं तुल्यं समचतुरस्रसंस्थानमुच्यते । विस्तारो बहुर्यस्मिन् तबिस्तरबहु, प्राकृतत्वावहर्थे लच् । यस्मिन् विस्तारो वटस्येव बहु दैर्घ्य पुनः स्तोकं तद्विस्तरबहुलं न्यग्रोधमण्डलं संस्थानमुच्यते द्वितीयम् । उत्सेधो बहुर्यस्मिन् तदुत्सेधबहु उच्चैस्त्वयुक्तं च । सातिसंस्थानेनोपमीयतें सातिः शक्तिरुच्यते, शक्तिवद्य|स्मिन् पुरुषस्य शिरोऽधोबाहुविस्तरस्तोकस्तत्सातिसंस्थानं तृतीयम् । मडहं कोष्ठं यस्मिन् तन्मडहकोष्ठम्, कोष्ठमुदरं तच वामनसंस्थानं चतुर्थम् । हेठिल्लकायोऽधःकायः स भडहो यत्र त हेठिल्लकायमंडहं कुजसंट्र स्थानं पञ्चमम् । सर्वत्र शिरःप्रभृत्यङ्गावयवेषु न विद्यते संस्थितियस्मिन्नोलङ्ककवत्सूर्वावयवन्यूनं तदू हुण्डसंस्थानं षष्ठम् । इति गाथार्थः ॥ ११२॥ कर्मण उदयबारेण समचतुरस्रवरूपमाह(पारमा० ) तत्र समास्तुल्या यथोक्तप्रमाणाश्चतस्रोऽत्रयश्चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यस्य तत्समचतुर For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy