SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मविपाक: ॥४५॥ जाशिरसि.पादयोग्यान पादयोः, शेषाङ्गयोग्यान् शेषाङ्गेषु,तदीदारिकसंघातनाम । एवं वैक्रियाहारकतैजसकार्मणेष्वपि वाच्यम् ,IXटीकाद्वयो. इति गाथार्थः॥ १०७॥ पेतः॥ 'सम्प्रत्यस्थिरचनात्मकस्य संहननस्यावसरः, तच्चौदारिकशरीर एव, नान्येषु, तेषामस्थिरहितत्वात्, तच्च पोढेत्याह-. वैजरिसहनारायं, रिसहं नारायमद्धनारायं । कीलिय तह छेवढे, तेसि सरूर्व इमं होई॥१०८॥ व्याख्या-वजऋषभनाराचं प्रथममाचं, द्वितीयं च ऋषभनाराचं, नाराचं तृतीयं, अर्द्धनाराचं चतुर्थ, 8|कीलिका पश्चम, तथा षष्ठं पुनश्छेचट्ठ (सेवात्ते) संहननं भवतीति ज्ञातव्यम् । इति गाथार्थः ॥१०८॥ ऋषभादीन् व्याख्यानयन्नाह(पारमा०) वज्रऋषभनाराचं, ऋषभं इत्युक्त ऋषभनाराचमिति द्रष्टव्यम् । नाराचं, अर्घनाराचं, कीलिका, तथा सेवार्तम् । तेषां स्वरूपमिदं भवति ॥ १०८॥. तथाहिरिसहो य होइ पट्टो, वजं पुण कीलिया मुणेयवा। उभओ मैक्कडबंध, नारायं तं वियाणाहि ॥ १०९॥ व्याख्या-ऋषभस्वागमभाषया दीर्घोऽल्पबाहल्यः पृथुत्वयुक्तः कपाटादिषु लोहपट्टकाकारः पोऽभि ॥४५॥ १ व्याख्याकारेण तु-"वज्जरिसहनारायं, पढमं बीयं च रिसहनारायं । नारायमद्धनाराय कीलिया तह य छेवढे ॥१०८॥" इति पाठानुसारेण व्याख्यातम् । २ "मक्कडबंधो" इति व्याख्याकाराः ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy