SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मवि पाक: ॥ ४३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या—'आहारपुद्गलाः' आहारकशरीरप्रायोग्याः 'इह' अस्मिन् संसारे 'आहारकत्वेन ये निवास्तु' ५ टीकाद्वयोआहारकभावेन ये, क ? प्राक् शरीरग्रहणकाले जीवेन गृहीता एव । 'अन्ये च' उत्तरकालभाविनो 'बध्यमानाः ' गृह्यमाणा एवाहारकपुद्गला', 'ये तु' य एवाहारकशरीरनिवर्तनक्षमाः । इति गाथार्थः ॥ १०२ ॥ पेतः ॥ आहारकपुद्गलसंबन्धद्वारेण बन्धनमाह तेसिं जं संबंधं, अवरोप्पर पुग्गलाणमिह कुणइ । तं जउसरिसं जाणसु, आहारगबंधणं पढमं ॥ १०३ ॥ व्याख्या–‘तेषां' उक्तखरूपाहारकपुङ्गलानां 'यत्' कर्म संबन्धयोग्यं 'परस्परं' अन्योऽन्यं वद्धबध्यमानानां 'इह' अस्मिँल्लोके 'करोति' निर्वर्तयति 'तत्' कर्म 'जतुसदृशं' लाक्षातुल्यमुक्तन्यायेन 'जानीहि' विडि आहारक बन्धनं 'प्रथमं' आयम् । इति गाथार्थः ॥ १०३ ॥ उक्तमाहारक बन्धनं प्रथमम्, द्वितीयादीन्याह एवाहारगतेयग, आहारयकम्मबंधणं तह य । आहारतेयकम्मग-बंधणनामपि एमेव ॥ १०४ ॥ व्याख्या - एवशब्दव्याख्या प्राग्वत् । यथाssहारकपुद्गलानामाहारकपुद्गलैरेवाहारका हारकबन्धनम्, तथाऽऽहारकतेजः पुद्गलैरेवाहारकतेजोबन्धनं द्रष्टव्यं द्वितीयम् । तथाssहारककार्मणवन्धतं च तृतीयम् । आहारकतैजसकार्मणबन्धननामाप्येवमेव । यथाऽऽहारकबन्धने व्याख्यातं तथाऽत्रापि द्रष्टव्यम् । इति गाथार्थः ॥ १०४ ॥ For Private And Personal Use Only ॥ ४३ ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy