________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विन्ध्यशक्ति द्वितीय का बासिम ताम्रपत्र
81
विन्ध्यशक्ति द्वितीय का बासिम ताम्रपत्र
बेसिम-जिला अकोला, महाराष्ट्र भाषा-संस्कृत-प्राकृत लिपि-दक्षिणी ब्राह्मी, चौथी शती
प्रथम पत्र
[दृष्टम्][1] सिद्धम् [1] 1. वत्सगुल्माद्धर्ममहाराजस्याग्निष्टोमा]प्तो-मवाजपेयज्यो-[ति] 2. [ष्टोमबृहस्पतिसवसाधस्क्रचतुरष्वमेधयाजिनस्सम्राज (:)वृ
ष्णिवृद्धसगोत्रस्य हारितीपुत्रस्य श्री प्रवरसेन पौत्रस्य
धर्ममहार(राजस्य श्रीसद्धसेनपुत्रस्य धर्ममह[1] राजस्य 5. वाकाटकाना[म्] श्रि विन्ध्यशक्तवचनात् नान्दीकडस उत्तरम [ मो]
द्वितीय पत्र सामने ___ भाकालक्खोप्पकान्भासे आकाशपद्देसु आ म्ह ] सन्तका साव्वा
(द्धक्खनि) योगनि__ युत्ता आणत्तिभडा सेसायसाञ्चरन्तरलपुत्ता भाणितव्वा [।] आम्हेहि 8. दाणि आपुणो विजयवेजयिके आयुबलवद्धणिके [स्व स्ति9. शान्तिवाचने इहामुत्तिके धाम्मत्थाणे एत्थङ्गामे आधिव्वणिकचर 10. णस्स आद्धक। भालन्दायण सगोत्तेसि [ सि] तुज्जेसि कापिञ्जल
द्वितीय पत्र पीछे 1. इण्डियन हिस्टोरियल क्वार्टर्ली, 16, पृ० 182,17 पृ० [10
For Private And Personal Use Only