SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विजयसेन का देवपाड़ा शिलालेख देवपाड़ा-(जिला--राजशाही, बंगाल) भाषा-संस्कृत लिपि-नागरी-11वीं सदी का अंत ओं ॥ ॐ नमः शिवाय॥ वक्षोंशुकाहरणसाध्वसकृष्टमौलिमाल्यच्छटाहतरतालयदीपभासः। देव्यास्त्रपामुकुलितं मुखमिन्दुभाभिर्वीक्ष्याननानि हसितानि जयन्ति शम्भोः॥ [1] लक्ष्मीवल्लभशैलजादयितयोरद्वैतलीलागृहं प्रद्युम्नेश्वरशब्दलाञ्छनमधिष्ठानं नमस्कुर्महे। यत्रालिङ्गनभङ्गकातरत[ या ] स्थित्वान्तरे कान्तयोईवीभ्यां कथमप्यभिन्नतनुताशिल्पेऽन्तरायः कृतः॥ [2] यत्सिंहासनमीश्वरस्य कनकप्रायं जटामण्डलं गङ्गाशीकरमञ्जरीपरिकरैर्यच्चामरप्रक्रिया। श्वेतोत्फुल्लफणञ्चल: शिवशिरः सन्दानदामोरगछत्रं यस्य जयत्यसावचरमो राजा सुधादीधितिः॥ [3] वंशे तस्यामरस्त्रीवि 1. ए.इ० भाग 1, पृ. 305 298 For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy