SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धंगदेव का खजुराहो अभिलेख 255 यस्याः पतिव्रततुलामधिरोदुमीशा नारुन्धती गुरुतरामभिमानिनीति। पत्युः समीहितविधानपरापि साध्वी कायें तथा परमगादतिलज्जितेव।2।। गौडक्रीडालतासिस्तुलितखसबलः कोशल: कोशलानां नश्यत्काश्मीरवीरशिथिलितमिथिलकालवन्मालवानाम्। सीदत्सावधचेदिः कुरुतरुषु मरुत् संचरो गूर्जराणां तस्मात्तस्यां स जज्ञे नृपकुलतिलकः श्रीयशोवर्मराजः।।3।। स दाता राधेयः स च शूचिवचाः पाण्डुतनय : स शूरः पार्थोऽपि प्रथितमहिमानः किमपि ते। व्यतीताः किं बुमो यदि पुनरिह स्युः स्वचरिते ह्रिया नम्रीकुर्युवेदनमवलोक्यैनमधुना॥24॥ त्रस्तत्रातारि तत्र भूभृति नृणां क्लेशायशस्त्रग्रहः कामं दातरि सिद्धकेलिसुमनस्तल्पाय कल्पद्रुमाः। वित्तेशः परमार्थवृद्धिविधुरस्वान्तो विलासी स चेदास्ये तस्य सतीन्दुरुत्पलवनप्रीत्यै दृशामुत्सवे॥25॥ यस्योद्योगे बलानां प्रसरति रजसि व्याप्तरोदोऽन्तराले स्वः सिन्धुर्बद्धरोधाः पिहितरुचिरभूद्भानुरादर्शरम्यः। सम्यग्देवेन्द्रदन्ती मुदमधित वियत्साभ्रमालोच्य हंसाः सोत्कण्ठास्तस्थुरासीन्नयनदशशती कूणिता वृत्रशत्रोः।।6।। अन्योन्याबद्धकोपद्विपकलहमिलद्दन्तदण्डाभिघात प्रोद्यज्ज्वालाकलापप्रसृतहुतभुजि ज्याघनध्वानभीमे। पीतासृक्क्षीबरक्षः प्रमदकलकलह्वादरौद्रप्रहासे धीरं भीतेव लक्ष्मीः समरशिरसि संभ्रमादालिलिङ्ग।27॥ उत्तूांजनशैलसंनिभचलन्मत्तद्विपेन्द्रस्थितक्रुध्यदुर्धरधन्विमार्गणगणप्रारब्धरक्षाक्रियम्। विख्यातक्षितिपालमौलिरचनाविन्यस्तपादाम्बुजं संख्येऽसंख्यबलं व्यजेष्ट गतभीर्यश्चेदिराजं हठात्।।8।। For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy