SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1. 2. 3. 4. 5. 6. 7. www. kobatirth.org अशोक का गिरनार द्वितीय शिलालेख' जूनागढ़ - गिरनार (गुजरात) भाषा - प्राकृत (पालि ) लिपि ब्राह्मी - ई०पू० तृतीय शती सवत विजितम्हि देवानंर्पि (प्रि ) यस पियदसिनो राञो एवमपि प ( प्र )चंतेसु यथा चोडा पाडा सतियपुत्तो केतलपुत्तो आ तंब पंणी अंतिय()को योन राजा ये वापि तस अंतिय ( ) ) कस सामीपा Acharya Shri Kailassagarsuri Gyanmandir राजानो सर्वर्त (त्र ) देवानंर्पि (प्रि )यस र्पि (प्रि ) यदसिनो राज द्वे चिकीछ(T) कता - मनुस - चिकीछा च पसु चिकीछा च । ओसुढानि च यानि मनुसोपगानि च पसो ( प ) - गानि च यत तत नास्ति सर्वर्त (त्र) हारापितानि च रोपापितानि च । मूलानि च फलानि च यत यत नास्ति सवत हारापितानि च रोपापितानि च । 1. कार्पस, 1, पृष्ठ 2-4 8. पंथेसु कूपा च खानापितार्व (व्र ) छा च रोपापित (T) परिभोगाय पसु मनुसानं । 11 For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy