SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 206 प्राचीन भारतीय अभिलेख 32. र्भूषितं चिह्नर्यः परमेश्वरत्वमखिलं लेभे महेन्तो ( न्द्रो ) विभुः [ ॥22॥ ] शशधरकरनिकरनिभं यस्य यशः सुरन द्वितीय ताम्रपत्र (पीछे) Acharya Shri Kailassagarsuri Gyanmandir 33. गाग्रसानुस्थै [:1 ] परिगीयतेनुरक्तैर्व्विद्याधरसुंदरी [नि ] वहै [:112311] हृष्टोन्वहं योर्थिजनाय सर्व्वं सर्व्वस्वमानंदित व ( ब ) - 34. धुवग्गी : 1] प्रादात्प्ररुष्टो हरति स्म यस्यावि (पि) नितांतविर्य ( वीर्यः ) तेनेदमनिलविद्युच(च्च ) ञ्चलमव वेग ( गात् ) प्राणा [न् ] [ 1241 ] 35. लोक्य जीवितमसारं ( रम् ) [ ] क्षितिदानपरमपुण्यं प्रवर्त्तितो व्र - (ब्रह्मदायोयं ( यम् ) [ 125 ॥ ] स च परमभट्टारकमहा 36. राजाधिराजपरमेश्वरपरमभट्टारक श्रीमद (द्) अकालवर्षदेवपादानुध्यातपरमभट्टारक 37. महाराजाधिराजपरमेश्वर श्रीधारावर्ष श्री ध्रुवराजनाम [ । ] श्रीनिरूपमदेव [ : ] कुशली सर्व्वानेव य 38. था [ सं ]व ( ब ) ध्यमानकं ( कान् ) राष्ट्रपतिविषयपतिग्रामकूटायुक्तका( क ) नियुक्तकाधिकारिकमहत्तरादी [ न्] समा 39. दिशत्यस्तु वः संविदितं यथा श्रीनीरानदीसंगमसमावासितेन मया माता- पित्रोरात्मनश्चैहिका 40 मुस्मि ( ष्मि ) कपुण्ययशोभिवृध ( द्ध ) ये करहाडवास्तव्यत - च्चातुर्व्विद्यसामान्यगार्गसगोत्र व (ब) 41. हुवृच (ह्वच) सब्र ( ब ) ह्यचारिणे दुग्ग (र्ग ) भटपुत्राय सांगोपांगवेदार्थतत्वविदुषे वासुदेवभट्टा For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy