SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धारावर्ष ध्रुवसेन के भोर राज्य संग्रहालय ताम्रपत्र भाषा-संस्कृत लिपि-ब्राह्मी, शक संवत् 702 (780 ई०) प्रथम ताम्रपत्र 1. ओं [1] स वोव्याद्वेधसा धाम या यन्)नाभिकमलं कृत( तम्)[। हरश्च यस्य का( कां तेंदुकलया कमलं कृतं (तम् )। [11] आसीद्वि( दिद्व )षति (त्ति) भिरमुद्यतमण्डलाग्रोद्भव (ध्वस्ति नयन (यन्न) भिमुखो रणशर्वरीषु [1] भूपशु( पश्शु)चिर्विधुरिवास्त(प्त) दिगंतकीर्त्ति3. गर्गोविंदराज इति राजसु राजसिंघ( हः) [12] दृष्ट्वा चमून(म)भिमुखीं सुभट्टाट (टाट्ट) हासामुना (न) मितं सपदि येन रणे4. षु नित्यं [1] दष्टाधरेण दधता भ्रुकुटिं ललाटे खङ्गं कुलञ्च हृदयञ्च निजञ्च श(स )त्वं त्वम्) [13॥] खङ्गं कराग्रा( ग्रा)न्मुखत5. शशोभा, मानो मनस्तस( स्स )ममेव यस्य [1] महाहवे नाम निशम्य सद्य-स्त्रयं रिपूणां विगलत्यकाण्डे [ 141]त1. ए.इ० 22, पृष्ठ 1760 202 For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy