________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धारावर्ष ध्रुवसेन के भोर राज्य संग्रहालय ताम्रपत्र
भाषा-संस्कृत लिपि-ब्राह्मी, शक संवत् 702 (780 ई०)
प्रथम ताम्रपत्र 1. ओं [1]
स वोव्याद्वेधसा धाम या यन्)नाभिकमलं कृत( तम्)[। हरश्च यस्य का( कां तेंदुकलया कमलं कृतं (तम् )। [11] आसीद्वि( दिद्व )षति (त्ति) भिरमुद्यतमण्डलाग्रोद्भव (ध्वस्ति नयन (यन्न) भिमुखो रणशर्वरीषु [1] भूपशु( पश्शु)चिर्विधुरिवास्त(प्त)
दिगंतकीर्त्ति3. गर्गोविंदराज इति राजसु राजसिंघ( हः) [12]
दृष्ट्वा चमून(म)भिमुखीं सुभट्टाट (टाट्ट) हासामुना (न)
मितं सपदि येन रणे4. षु नित्यं [1] दष्टाधरेण दधता भ्रुकुटिं ललाटे खङ्गं कुलञ्च
हृदयञ्च निजञ्च श(स )त्वं त्वम्) [13॥]
खङ्गं कराग्रा( ग्रा)न्मुखत5. शशोभा, मानो मनस्तस( स्स )ममेव यस्य [1]
महाहवे नाम निशम्य सद्य-स्त्रयं रिपूणां विगलत्यकाण्डे [ 141]त1. ए.इ० 22, पृष्ठ 1760
202
For Private And Personal Use Only