SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1. 2. 3. 4. 5. 1. www. kobatirth.org आदित्यसेन का अफसड शिलालेख' अफसड़ - जिला गया (बिहार) भाषा -संस्कृत लिपि - उत्तर भारत की ब्राह्मी, सातवीं शती ओम् (I) आसीद्दन्तिसहस्रगाढकटको विद्याधराध्यासितः सद्वंशः स्थिर उन्नतो गिरिरिव श्रीकृष्णगुप्तो नृपः । दृप्तारातिमदान्धवारणघटाकुम्भस्थली: क्षुन्दता यस्यासंख्यरिपुप्रतापजयिना दोष्णा मृगेन्द्रायितं ॥ 1 सकलः कलंकरहितः Acharya Shri Kailassagarsuri Gyanmandir क्षततिमिरस्तोयधेः शशाङ्क इव । तस्मादुदपादि सुतो देवः श्रीहर्षगुप्त इति ॥ 2. यो योग्याकालहेलावनतदृढधनुर्भीमवाणौघपाती मूर्त तैः )" स्वस्वामिलक्ष्मी - वसतिविमुखितैरीक्षितः सानु( श्रु ) पातं । घोराणामाहवानम् लिखितमिव जयं श्लाघ्यमाविर्दधानो वक्षस्युद्दामशस्त्रव्रणकठिनकिण-ग्रन्थिलेखाच्छलेन 113 श्रीजीवितगुप्तोऽ भूत्क्षितीशचूडामणिः सुतस्तस्य । यो दृप्तवैरिनारीमुखनलिनवनैकशेसे (शिशि ) करः ॥ - 4 मुक्तामुक्तपयः प्रवाहशिशरासूत्तुङ्गतालीवनभ्राम्यद्दन्तिकरावलूनकदलीकाण्डासु वेलास्वपि। श्च्योतत्स्फारतुषारनिर्झरपयः शीतेऽपि शैले स्थितान्यस्योच्चैर्द्विषतो मुमोच - नमहाघोरः प्रतापज्वर : 15 यस्यातिमानुषं कर्म्म दृश्यते कार्पस खण्ड 3, 200- 208 186 For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy