SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाउक का जोधपुर शिलालेख जोधपुर (राजस्थान) भाषा-संस्कृत, लिपि-उत्तरी ब्राह्मी, 650 ई० ओं नमो विष्णवे॥ यस्मिन्विशन्ति भूतानि यतस्सर्गस्थिती मते। स वः पायाद्धृषीकेशो निर्गुणस्सगुणश्च यः॥[1] गुणाः पूर्वपु(पूरूषाणां की य॑न्ते ] तेन पण्डितैः। गुणकीर्तिरनश्यन्ती स्वर्गवासकरी यतः॥ [2] अतः श्रीबाउको धीमां स्वप्रतीहारवशजां। प्रशस्तौ लेखयामास श्रीयशोविक्रमान्वितान्॥ [3] स्वभ्रातारा3. मभद्रस्य प्रतिहार्य कृतं यतः। श्रीप्रतिहारवशोयमतश्शोन्नतिमाप्नुयात्। [4] विप्रः श्रीहरिचन्द्राख्यः पत्नी भद्रा च क्षत्रिया। ताभ्यान्तु [ये सुता जाताः [प्रतीहा रांश्च तान्वि दुः। [5] बभूव रोहिल्लद्धयको वेदशास्त्रार्थपारगः। द्विजः श्रीहरिचन्द्राख्यः प्रजापतिसमो गुरुः॥ [6] तेन श्रीहरिचन्द्रेण परिणीता द्विजात्मजा। [द्वि] तीया क्षत्तृ1. ए.इ० 18, पृ०87 179 For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy