________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चालुक्य पुलकेशी द्वितीय का ऐहोल शिलालेख
173
अगमदधिपतित्वं यो महाराष्ट्राकाणां नवनवतिसहस्रग्रामभाजां त्रयाणाम्॥25॥ गृहिणां स्वगुणैस्त्रिवर्गतुङ्गा विहितान्यक्षितिपालमानभङ्गाः। अभवन्नुपजातभीतिलिङ्गा यदनीकेन सकोसलाः कलिङ्गाः॥26॥ पिष्टं पिष्टपुरं येन जातं दुर्गमदुर्गमम्। चित्रं यस्य कलेवृत्तं जातं दुर्गमदुर्गमम्॥27॥ सन्नद्धवारणघटास्थगितान्तरालं नानायुधक्षतनरक्षतजाङ्गरागम्। आसीज्जलं यदवमर्दितमभ्रगर्भ कौनालमम्बरमिवोर्जितसान्ध्य
रागम्॥28॥ 14. उद्धतामलचामरध्वजशतच्छत्रान्धकारैर्बलैः
शौर्योत्साहरसोद्धतारिमथनैौलादिभिः षड्विधैः। आक्रान्तात्मबलोन्नतिं बलरजः संछन्नकांचीपुरप्राकारान्तरितप्रतापमकरोद्यः पल्लवानां पतिम्॥29॥
कावेरीद्रुतशफरीविलोलनेत्रा चोलानां सपदि जयोद्यतस्य यस्य। 15. प्रश्च्योतन्मदगजसेतुरुद्धनीरा संस्पर्श परिहरिति स्म रत्नराशेः।80॥
चोलकेरलपाण्ड्यानां योऽभूत्तत्र महर्द्धये। पल्लवानीकनीहारतुहिनेतरदीधितिः॥1॥ उत्साहप्रभुमन्त्रशक्तिसहिते यस्मिन् समस्ता दिशो जित्वा भूमिपतीन्विसृज्य महितानाराध्य देवद्विजान्। वातापी नगरी प्रविश्य नगरीमेकामिवोर्वीमिमां चञ्चन्नीरधिनीलनीरपरिखां सत्याश्रये शासति।82॥ त्रिंशत्सु त्रिसहस्रेषु भारतादाहवादितः। सप्ताब्दशतयुक्तेषु गतेष्वब्देषु पंचसु।B3॥ पंचाशत्सु कलौ काले षट्सु पंचशतासु च।
समासु समतीतासु शकानामपि भूभुजाम्।।4॥ 17. तस्याम्बुधित्रयनिवारितशासनस्य सत्याश्रयस्य परमाप्तवता प्रसादम्।
शैलं जिनेन्द्रभवनं भवनं महिम्नां निर्मापितं मतिमता रविकीर्तिनेदम्॥35॥
16.
For Private And Personal Use Only