SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यशोधर्मा विष्णुवर्धन का मन्दसौर शिलालेख 145 19. कृत इव-कृतमेतद्येन राज्यं निराधि। स धुरमयमिदानीं दोषकुम्भस्य सुनु18. गुरु वहति तदूढां धर्मतो धर्मदोषः 120 स्व-सुखमनभिवाञ्छन्दुर्गमे(5)ध्वन्यसङ्गां धुरमतिगुरुभारां यो( दधद् भर्तुरर्थे। वहति नृपति-वेशं केवलं लक्ष्म-मालं वलिनमिव विलम्बं कम्बलं बाहुलेयः॥ 21 उपहित-हित-रक्षामण्डनो जाति-रत्नैर्भुज इव पृथुलांसस्तस्य दक्षः कनीयान्। (1) महदिदमुदपानं खान(त? )यामास बिभ्र20. च्छुति-हृदय-नितान्तानन्दि निर्दोष-नामा। 22 सुखाश्रेय-च्छायं परिणति-हित-स्वादु-फलदं गजेन्द्रेणारुग्णं द्रुममिव कृतान्तेन बलिना। पितृव्यं प्रोद्दिश्य प्रियमभयदत्तं पृथुधिया 21. प्रथीयस्तेनेदं कुशलमिह कर्मोपरचितं(तम्) ॥ 23 पञ्चसु शतेषु शरदां यातेष्वेकोन्नवति-सहितेषु। मालव-गण-स्थिति-वशात्काल-ज्ञानाय लिखितेषु।। 24॥ 22. यस्मिन्काले कल-मृदु-गिरां कोकिलानां प्रलापा भिन्दन्तीव स्मर-शर-निभाः प्रोषितानां मनांसि। भृङ्गालीनां ध्वनिरनुवनं भार-मन्द्रश्च यस्मि नाधूत-ज्यं धनुरिव नदच्छ्यते पुष्पकेतोः॥ 25॥ प्रियतम-कुपितानां कम्पयन्बद्धरागं किसलयमिव मुग्धं मानसं मानिनीनाम्। उपनयति नभस्वान्मान-भङ्गाय यस्मिनन्कुसुम समय-मासे तत्र निर्मापितो (5) यम्॥ 26॥ 24. यावत्तु रुदन्वान् किरणसमुदायं सङ्गकान्तं तरङ्गै रालिङ्गन्निदुबिम्बं गुरुभिरिव भुजैःसंविधत्ते सुहृत्ताम्। बिभत्यसौधान्तलेखावलयपरिगतिं मुण्डमालामिवायं सत्कूपस्तावदा25. स्ताममृतसमरसवच्छविष्यन्दिताम्बुः॥ 27 23. For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy