SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुद्रगुप्त का नालन्दा अभिलेख नालन्दा-(बिहार) भाषा-संस्कृत, लिपि-ब्राह्मी (चौथी सदी) 1. ओं स्वस्ति (।) महानौ-हस्त्यश्व-जयस्कन्धावारानन्दपुर-वासका (त्स)वरा( जोच्छे )त्तु( :) पृथिव्यामप्रतिरथस्य चतुरुदधिसलि (लास्वा)2. दित-यशसो धनदवरुणे(न्द्रा)न्त(क )समस्य कृतान्त परशोायागतानेकगोहिरण्यकोटिप्रदस्य चिरोत्स(ना)श्वमेधाहर्तुमहाराजश्रीगुप्त )प्रपौत्रस्य महाराजश्री घटोत्कचपौत्रस्य महारा( जाधि )राज( श्रीचन्द्रगुप्त )पुत्रस्य लिच्छविदौ(हि त्रस्य महादेव्यकुमारदेव्यामुत्पन्नः परमभा( गवतो महाराजाधिराज श्री समुद्रगुप्तः तावि(र्गुण्य?) वै( षयिक) भद्रपुष्करकग्राम क्रिमिलबावैषयिकपू( एर्णना?) गग्रा- (मयोः) (ब्राह्मण-पुरोग )ग्राम-व( ल )त्कौभ्या (?) माह (1) एव(-) चाह विदितम्बो भवत्येषौ ग्रा( मौ) (मया) (मा)तापित्रोरा( त्मनश्च ) पु( ण्याभिवृद्धये) जयन्तभट्टस्वामिने 7. (सोपरि )करो( देशेनाग्र )हा( रत्वे )नातिसृष्टः (।) तद्युष्माभिर (स्य) 1. कार्पस 3 93 For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy