SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४, ६. ७. ८.] ॥ फिटसूत्राणि ॥ २९ सीति किम् । कपिकेशः पुरस्तात् । हरिकेशः पुरस्तात् । वा सं० १७. ५८.॥ न्यस्वरौ स्वरितौ ॥६॥ सिकौ ॥ स्पष्टम् । न्यङ्कत्तानः । ऋ. वे. ४. १३. ५. । व्यचक्षयत्स्वः । ऋ० वे० २. २४.३.॥ लश.॥ न्यधी च । पा. ६. २. ५३. । इति पूर्वपदप्रकृतिवरे कृते य युदात्तस्वरितयोर । पा० ८.२.४.। इति सिद्धे न्यग्रहणं तदनुवादकम् ॥ फि० वृ० ॥ न्यङ् खरित्येतौ स्वरितौ भवतः । न्यङ् स्वः ॥ न्यर्बुदव्यल्कशयोरादिः ॥ ७ ॥ सि. कौ ॥ स्वरितः स्यात् ॥ फि० वृ०॥ न्यर्बुद व्यकश इत्येतयोरादिः स्वरितो भवति । न्यर्बुद व्यकशः॥ तिल्यशिक्यकार्यधान्यकन्याराजन्यमनुष्या णामन्तः ॥८॥ सिकौ ॥ स्वरितः स्यात् । तिलानां भवनं क्षेत्र तिल्यम् । यतोऽनावः । पा० ६.१. २१३. । इति प्राप्ते ॥ केचिदत्र मर्यशब्दं पठन्ति । तदयुक्तं तं वा हवन्त माः । ऋ० १०. ११८.५. । इत्यादावाद्युदात्तदर्शनात् । तद्युक्ताकर्मण इति सूत्रस्थवार्तिकेन । पा० ५.४.३६. ८. । यति यतोऽनावः । पा. ६. १. २१३. । इत्याधुदात्तत्वम् । यत्तु धान्यस्थाने धन्यं पठन्ति तन्न पत्यावैश्वर्ये । पा.६.२.१८.। इति सूत्रे धान्यमन्तस्वरितमिति वृत्तिमुपादायास्यैव सचस्य हरदत्तेनोपन्यासात् । प्रयुज्यते च धान्यमसि धिनुहि। वा० सं० १.२० । इति ॥ फि० वृ०॥ तिल्यशिक्यमर्यकार्मर्यधान्यकन्याराजन्यमन ष्याणामन्तः ॥ तिल्यादीनामतः स्वरितो भवति। तिथं शिक्यं मर्त्य कामर्यः धान्यं कन्या राजन्यः मनुष्यः॥ For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy