SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir बंतकेसहत्थं, पउमइहकमलवासिणि सिरिं भगवई पिच्छइ हिमवंतसेलसिहरे दिसागइंदोरुपीवरकरामिसिच्चमाणि ४ ॥ ३७॥ रलः, न तु मध्ये मध्ये रिक्तः, 'श्लक्ष्णः' सूक्ष्मो, न तु शूकररोमवत्स्थूला, लम्बायमानश्च 'केशहस्तो' वेणिर्यस्याः, तां । पुनः पद्मद्रहस्थं यत्कमलं प्रागुक्तखरूपं, तत्र वासिनीं । पुनर्हिमवच्छैलशिखरे दिग्गजेन्द्ररैरावणादिकैः 'उरुपीवरैः' दीर्घपुष्टः 'करैः' शुण्डादण्डैरभिषिच्यमानां भगवतीं ऐश्वर्यादियुतां श्रियं-श्रीदेवतां प्रेक्षते ४। इति श्रीपर्युषणाकल्पावचूर्यन्तर्वाच्यादिविविधव्याख्यामुपजीव्य प्रवचनप्रभावकश्रीखरतरगच्छनभोनभोमणि-क्रियोद्धारक-श्रीमन्मोहनमुनीश्वरविनेयविनेयानुयोगाचार्य-श्रीमत्केशरमुनिजीगणिवरसंगृहीतायां कल्पार्थबोधिनीनामपर्युषणाकल्पवृत्तौ प्रभोर्देवा नन्दाकुक्षितस्त्रिशलाकुक्षिगर्भधारणरूपगर्भापहारकल्याणकव्यावर्णनबन्धुरं द्वितीयं व्याख्यानम् । अं० १५२-२-० मूलं, ३३२-३-४ वृत्तिः, टि० १८९-२-४ सर्वाग्रेण ६७४-२-०, द्वयोरपि व्याख्यानयोः १६६१-३-० पर्यु.क.८ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy