SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा. कल्पार्थबोधिन्याः व्या०२ तिक्खसिंग दंतं सिवं समाणसोहंतसुद्धदंतं वसहं अमियगुणमंगलमुहं २ ॥ ३५॥ तओ पुणो हारनिकर-खीरसागर-ससंककिरण-दगरय-रययमहासेलपंडुरंग (०२००) रमणिजपिच्छणिजं, थिरलट्ठपउटुं, बट्ट-पीवर- सुसिलिट्ठ-विसिट्ट-तिक्खदाढा-विडंविअमुह, परिकम्मिअजच्चकमलकोमलपमाणसोहंतल?उटुं, रत्तुप्पलपत्तमउअसुकुमालतालु-निल्लालियग्गजीहं, मूसागय-पवर-कणग-ताविअ-आवत्तायंत-बट्ट-तडियविमलसरिसनयण, विसालपीवरवरोळं, पडिपुत्रविमलखंघ, मिउ-विसयपुनः 'घने' निचिते 'वृत्ते' वर्तुले, लष्टात्-प्रधानादपि उत्कृष्टे-अतिप्रधाने विशिष्टे यथा स्यात्तथा "तुप्पग्गे" त्ति मृक्षिताने तीक्ष्णे शृङ्गे यस्य, तं । तथा 'दान्तं' अक्रूरं 'शिवं' निरुपद्रवं, तथा समानतया शोभमानाः 'शुद्धा उज्वला दन्ता यस्य, तं । अमितगुणवतां मङ्गलानां 'मुखं' द्वारं, एतादृशं वृषभं द्वितीयखमे प्रेक्षते २। ___३६-ततः पुनर्वृषभदर्शनानन्तरं सा-त्रिशला सिंहं पश्यति, कीदृशं ?, हारनिकर-क्षीरसागर-शशाङ्ककिरण-दकरजो-रजतमहाशैलाः प्राग्व्याख्यातास्तद्वत् 'पाण्डुराई उज्ज्वलदेहं । रमणीयतया प्रेक्षणीयं । स्थिरौ-दृढौ, अत एव 'लष्टौ' प्रधानौ प्रकोष्ठौ ('पञ्जा' इति लोके) यस्य, तं। तथा वृत्ताः पीवराः मुश्लिष्टा-अन्योन्यान्तररहिताः, अत एव विशिष्टास्तीक्ष्णा या दंष्ट्रास्ताभिर्विडम्बितं' अलङ्कतं मुखं यस्य, तं । परिकर्मितौसंस्कारिताविव जात्यकमलवत्कोमलौ प्रमाणन्वितत्वाच्छोभमानौ लष्टौ ओष्ठौ यस्य, तं। रक्तोत्पलपत्रवन्मृदु सुकुमारं ताल, तथा 'निर्लालिता' लपलपायमाना 'अय्या' प्रधाना जिह्वा यस्य, तं। मूषागतं यत्प्रवरकनकं, तदपि तापितं सदावर्तीयमानं, तदिव वृत्ते, विमलतडित्सदृशे दीप्यमाने नयने यस्य, तं । पुनर्विशालौ पीवरौ स्त्रे३५-३६ योमात |ल्यादिस चके त्रिशलायाःखमचतुर्दशके वृषभ-सिंहवर्णनं ॥४०॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy