SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा ० कल्पार्थ बोधिन्याः व्या० २ ॥ ३९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुविरइअरयताणे रत्तंसुयसंवुए सुरम्मे आईणग रूय-बूर-नवणीय- तूल-तुल्लफासे सुगंधवरकुसुमचुन्नसयणोवयारकलिए, पुञ्चरत्तावरतकालसमयंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे उराले जाव चउदसमहासुमिणे पासित्ता णं पडिबुद्धा, तं जहा-गयवसह सीह - अभिसेअ-दाम-ससि दिणयरं झयं कुंभं । पउमसर सागर-विमाण-भवण- रयणुच्चय-सिंहिं च ॥ १ ॥ ३३ ॥ तपणं सा तिसलाखत्तिआणी तप्पढमयाए तओअचउद्दतमूसिअ गलिअ - विपुलजलहर - हारनिकर- खीरसागर-ससंककिरण-दगरय'क्षौमिक' अतसीमयं 'दुकूलं' वस्त्रं, तस्य यः 'पट्टी' युगलापेक्षया एकपट्टस्तेन 'प्रतिच्छन्ने' आच्छादिते - अपरिभोगावस्थायां सुविरचितरजस्त्राणे, तथा 'रक्तांशुकसंवृते' मशकगृहाख्यरक्तवस्त्रेणाच्छादिते 'सुरम्ये' अतिरमणीये, 'आजिनक' चर्ममयं वस्त्रं 'रुतं' प्रतीतं 'बूरो' वनस्पतिविशेषः 'नवनीत' म्रक्षणं 'तूल' अर्करूतं, एभिस्तुल्यस्पर्शे, सुगन्धवरकुसुमचूर्णशयनोपचारकलिते - अतिसुगन्धैः पुष्पैश्वर्णैश्च यः शयनोपचारस्तेन युक्ते, एतादृशे शयनीये पूर्वरात्रापररात्रकालसमये सुप्तजागरा अल्पनिद्रां कुर्वती इमान् एतद्रूपान् उदारान् यावच्चतुर्दशमहाखमान् दृष्ट्वा 'प्रतिबुद्धा' जागरिता तद्यथा - "गयवसहे" त्यादि गाथा स्पष्टा । ३४- ततः सा त्रिशला क्षत्रियाणी तत्प्रथमतया 'ततौजसो' महाबलवन्तश्चत्वारो दन्ता यस्येति ततौजश्चतुदन्तस्तं, तथा 'उच्छ्रित' उत्तुङ्गस्तथा 'गलितो' निर्जली भूतो यो 'विपुलजलधरो' महामेघस्तथा पुञ्जीकृतो मुक्ताहारः, क्षीरसागरः शशाङ्ककिरणाः 'दकरजांसि' जलकणास्तथा 'रजतस्य' रूप्यस्य महाशैलो वैताढ्यस्तद्वत् 'पाण्डुरतरं' अतिशुभ्रं, तथा समागता - गन्धलोभेन मिलिता 'मधुकरा' भ्रमरा यत्र तादृशं यत्सुगन्धं 'दानं' मदजलं, For Private And Personal Use Only सूत्रं ३३ त्रिशलाया वासभवन शयनीय वर्णनं, चतुर्दश स्वप्नाश्च श्रेयोमाङ्ग ल्यादि सूचकाः ॥ ३९ ॥
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy