SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा कल्पार्थबोधिन्याः व्या० २ ॥३६॥ करणं, पुलयाणं जायरूवाणं सुभगाणं अंकाणं फलिहाणं रिटाणं अहाबायरे पुग्गले परिसाडेइ, परिसाडित्ता अहासुरमे पुग्गले परिआदियइ ॥२७॥ सूत्रं २८ - परियाइत्ता दुचंपि वेउविअसमुग्घाएणं समोहणइ, समोहणित्ता उत्तरवेउविअरूवं विउच्वइ, विउवित्ता ताए उकिट्ठाए तुरियाए हरिणैगचवलाए चंडाए जइणाए उद्धआए सिग्धाए छिआए दिवाए देवगईए बीईवयमाणे वीईवयमाणे तिरिअमसंखिजाणं दीवसमुदाणं मज्झम-10 मेषिणो झेणं जेणेव जंबुद्दीवे दीवे, जेणेव भारहे वासे, जेणेव माहणकुंडग्गामे नयरे, जेणेव उसभदत्तस्स माहणस्स गिहे, जेणेव देवाणंदामाहणी, तेणेव उवागच्छइ । उवागच्छित्ता आलोए समणस्स भगवओ महावीरस्स पणामं करेइ, करित्ता देवाणंदाए माहणीए सपरिजणाए ओसो वैक्रियरूपजातरूपाणां १२, सुभगाना-सौभाग्यकराणां रत्नविशेषाणां १३, अङ्कानां १४, स्फटिकानां १५, रिष्टानां ऋषभश्यामवर्णानामेव रत्नजातीयानां १६, एतेषां 'यथावादरान्' असारान् पुद्गलान् 'परिशाटयति' त्यजति, परि-3 शाट्य 'यथासूक्ष्मान्' सारतरान् पुद्गलान् ‘पर्यादत्ते' गृह्णाति । दत्तगेहे गमनम् २८-'पर्यादाय' गृहीत्वा द्वितीयमपि वारं वैक्रियसमुद्घातेन समुद्धन्ति, समुद्धत्य उत्तरं-भवधारणीया*पेक्षयाऽन्यद्वैक्रियरूपं विकुर्वति, विकुळ तया-देवजनप्रसिद्धया 'उत्कृष्टया' अन्येषां गतिभ्यो मनोहरया त्वरितया' चितौत्सुक्यवत्या 'चपलया' कायचापल्यवत्या 'चण्डया' अतितीव्रया 'जयनया' अन्यगति जयनशीलया 'उद्भूतया' समस्तदेहावयवकम्पिकया, अतः शीघ्रया ['छेकया' विघ्नहरणदक्षया ] "दिव्यया x देवजनोचितया, एतादृश्या देवगत्या व्यतिव्रजन् व्यतिव्रजन् तिर्यगसङ्ख्येयानां द्वीपसमुद्राणां 'मध्यंमध्येन ॥३६॥ मध्यभागेन भूत्वा यत्रैव जम्बूद्वीपाख्यो द्वीपः, यत्रैव भारतो वर्षः, यत्रैव ब्राह्मणकुण्डग्रामाख्यं नगरं, यत्रैव ऋषभदत्तस्य ब्राह्मणस्य गृहं, यत्रैव देवानन्दाब्राह्मणी, तत्रैवोपागच्छति । उपागत्य 'आलोके' दर्शनमात्रे For Private And Personal use only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy