SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobaith.org xमार्ग दर्शयामि, मार्गे चलद्भिरेव साधुभियोग्योऽयमिति ज्ञात्वा देशनया शुद्धदेवगुरुधर्मस्वरूपं ज्ञापयित्वा सम्यक्त्वं प्रापितः, स| चात्मानं धन्यं मन्वानः निजं स्थानं गतः, प्रान्ते च पञ्चनमस्कृतिस्मृतिपूर्व मृत्वा द्वितीये भवे प्रथमे कल्पे पल्योपमायुर्देवो जातः२। ततश्युतस्तृतीये भवे मरीचिनामा भरतसुतो जातस्तत्र प्राप्तवैराग्यो नाभेयजिनान्तिके प्रबजितोऽधीता चैकादशाङ्गी स्थविरा*न्तिके, कदाचिद्ग्रीष्मे तापादिपीडितः संयमाद्भग्नमनोऽचिन्तयत्-अतिदुष्करोऽयं संयमभारः, न निर्वोढुं शक्यते मया, गृहे गमनं | तु सर्वथाऽनुचितं इति चिन्तापरः खं स्वरूपं प्रकटयन्नेवैतत्कुलिंगं कल्पितवान् , तद्यथा-श्रमणास्त्रिदण्डविरता अहं न तथा, अतो मे त्रिदण्डं चिह्नमस्तु, श्रमणा द्रव्यभावाभ्यां मुण्डा नाहमेवमतो मे क्षुरमुण्डनं शिरसि शिखा चास्तु, श्रमणाः सर्वतः प्राणातिपातादिभ्यो विरता अहं तु न शक्नोमि तथा कर्तुमतो मे स्थूलेभ्यस्तेभ्यो विरतिरस्तु, शीलसुगन्धा मुनयो नाहं तथेति मे चन्दना दिना विलेपनं भवतु, विगतमोहाः श्रमणा अहं तु मोहाच्छादितमतिरिति मे छत्रमस्तु, अनुपानच्चरणाः श्रमणा मम चोपानही भवतां, कषायविरहितास्साधवोऽहं तु कषायकलुषितान्तःकरणोऽतो मे धातुरक्तानि वस्त्राणि भवन्तु, स्नानाद्विरताः श्रमणा अहं तु न तथा स्थातुं शक्नोमि अतः परिमितजलेन स्नानादिकमस्तु, एवं निजमत्या पारिवाज्यं वेषं विकल्पितवान् । ततस्तं विभिन्नवेषं विलोक्य सर्वे लोका धर्म पृच्छन्ति, तत्पुरः श्रमणधर्म प्ररूपयति, किमिति भवताऽयं नाद्रियत इति प्रश्ने कृते श्रमणास्त्रिदण्डविरता इत्यादिकमेवोपदिशति, एवं च देशनयाऽनेकान् राजपुत्रादीनपि प्रतिबोध्य भगवते शिष्यत्वेन ददाति प्रभुणा सहैव च विहरति । I अन्यदा भगवानयोध्यायां समवसृतस्तदा वन्दनार्थमागतेन भरतेन पृष्टं-प्रभो ! अस्यां पर्षदि अत्र भरतेऽस्यामेव जिनचतुर्विंशति*कायां कोऽपि भाविजिनजीवोऽस्ति ?, स्वामिनोक्तं-तव पुत्रोऽयं मरीचिरस्यामेवावसर्पिण्यां वीरनामाऽन्त्यस्तीर्थकृत् १, वासुदेवोऽपि For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy