SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobelirt.org Acharya Shri Kailassagarsur Gyanmandir तं जीअमेअंतीअ-पचुप्पन्न-मणागयाणं सक्काणं देविंदाणं देवरायाणं, अरहते भगवते तहप्पगारे हितो अंतकुलेहितो पंत तुच्छ० भादरिद्द० मिक्खाग० किवण माहणकुलेहिं तो वा तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसु वा रायन्न नाय० खत्तिय० हरिवंसकुलेसु वा, अन्नयरेसु वा तहप्पगारेसु विसुद्धजार-कुल-वंसेसु जाव रजसिरिं कारेमाणेसु पालेमाणेसु साहरावित्तए । तं सेयं खलु मम वि समण समणं भगवं महावीरं चरमतित्थयरं पुश्चतित्थयरनिद्दिष्टुं माहणकुंडग्गामाओनयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणं दाए माहणीए जालंधरसगुत्ताए कुच्छीओखत्तियकुंडग्गामे नयरे नायाण खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए ऋषभदत्तस्य ब्राह्मणस्य "कोडालस"गोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या “जालन्धरस"गोत्रायाः कुक्षौ गर्भतया व्युत्क्रान्तः। २१-ततो जीत-आचरणीय(कर्त्तव्य) मेतदतीतप्रत्युत्पन्नानागतानां शक्राणां देवेन्द्राणां देवराजानां, यदर्हन्तो xभगवन्तस्तथाप्रकारेभ्योऽन्तकुलेभ्यः प्रान्तकुलेभ्यस्तुच्छकुलेभ्यो दरिद्रकुलेभ्यो भिक्षाचरकुलेभ्यः कृपणकु लेभ्यो ब्राह्मणकुलेभ्यस्तथाप्रकारेषु उग्रकुलेषु वा भोगकुलेषु वा राजन्य ज्ञात क्षत्रिय हरिवंशकुलेषु वा, अन्यतरेषु वा तथाप्रकारेषु विशुद्धजाति-कुल-वंशेषु यावद्राज्यश्रियं कुर्वत्सु पालयत्सु च 'संहर्तुं मोचयितुं। ततः श्रेयः खलु ममाप्येतत्-यच्छ्रमणं भगवन्तं महावीरं चरमतीर्थकरं पूर्वतीर्थकरनिर्दिष्टं ब्राह्मणकुण्डग्रामान्नगरात् ऋषभदत्तस्य ब्राह्मणस्य "कोडालस"गोत्रस्य भार्याया देवानन्दाया ब्राह्मण्याः "जालन्धरस"गोत्रायाः कुक्षितः ४ नादयोऽशुभोऽतिनिन्द्यो वा, चेद्भवेदेवमधेयत्वादिविशेषणविशिष्टतात्र तर्हि वाच्यमभूत् "तमसेयं खलु ममे"ति सत्रकारैरिन्द्रेणापि चात्र । For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy