SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० कल्पार्थबोधिन्याः व्या०१ ॥२६॥ कुमारो दयाण जीवदयाणं बोहिदयाण ५, धम्मदयाणं धम्मदेसयाण धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं ६, दीवो ताणं सरणं सूत्रं १६ पथस्तद्दायकेभ्यः। भवभीतानां शरण दायकेभ्यः। जीवनं जीवो-ऽमरणधर्मत्वं, तद्दायकेभ्यः । बोधिर्जिनधर्म-IX शक्रस्तवः प्राप्तिस्तदायकेभ्यः। धर्म:-देश-सर्वचारित्ररूपस्तद्दायकेभ्यः । धर्मदेशकेभ्यः, धर्मदेशकत्वं चैतेषां धर्मखामित्वे धर्मसारसति, न तु नटवत्कथनमात्रं, अत एवाह-'धर्मनायकेभ्यः' धर्मस्य-क्षायिकज्ञानादिरूपस्य नायका-स्तद्वशी-थित्वे मेवकरणात् । 'धर्मसारथिभ्यः' यथा सारथिरश्वान्प्रवर्त्तयति सन्मार्गे रक्षति चोन्मार्गादेवं भगवन्तोऽपि धर्मरथस्य सारथयो रथ-रथिक-तुरङ्गमकल्पानां संयमा-स्म-प्रवचनानां प्रवर्तन-रक्षणाभ्यां, मेघकुमारवत्तथाहि दाहरणम् "राजगृहे श्रेणिकनृप-धारिणीनन्दनो युवा मेघः। अष्टौ प्रिया विहाया-श्रयतं वीरजिनपाचे ॥१॥" "शय्यादिपरीषहतो, भग्नमना बोधितःप्रगे प्रभुणा वैताव्ये विन्ध्यगिरी, करिजन्मकृतक्षमादयाज्ञातात्॥२॥" "स्मृत्वा निजपूर्वभवी, संवेगात्संयमाध्वनि समागात् । श्रीमेघमुनिश्चैवं, जिना मता धर्मसारथयः॥३॥" इति श्रीपर्युषणाकल्पावचूर्यन्तर्वाच्यादिविविधव्याख्यातः समुद्धृत्य श्रीखरतरगच्छगगनाङ्गणनभोमणि-परमशासनप्रभावक-क्रियोद्धारकश्रीमन्मोहनमुनीश्वरविनेयान्तेवास्यनुयोगाचार्य-श्रीमत्केशरमुनिजीगणिवरसंगृहीतकल्पार्थबोधिनीनामपर्युषणाकल्पवृत्तौ प्रमोविप्रकुले प्रथमगर्भाधानकल्याणकेऽकल्याणकवादिमतनिरसनपूर्वकं षट्कल्याणकस्य शास्त्रोक्तताव्यवस्थापनबन्धुरं प्रथमं व्याख्यानम् । ॥२६॥ पं० ९०॥ मूलं, ६५५ वृत्तिः, २४१॥ टिप्पणी । सर्वाग्रेण ९८७ । x “वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसञ्चितव्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम् ॥१॥” इत्याद्युपदेशात्तथा ॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy