SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir विहितं चैतस्याः प्रकाशने ब्रम्बसाहाय्य मिन्नोक्लिखितैरुदारप्रकृतिकैमहानुभावैः २५० झवेरी-कस्तूरचन्द कल्याणचन्द, ह. तलकचन्दभाई-सुरत २०० झवेरी-पानाचन्द भगुभाई तथा मोतीचन्द भगुभाई-सुरत १०० शेठ-उदयचन्दजी हालाखण्डी-पाली (मारवाड) ७५ ज्ञाननैमित्तिकं, ह. झवेरी शांतिचन्द बाबुभाई घेलामाई-मलजी-सुरत ५१ शेठ पूनमचन्दजी गुलाबचन्दजी गोलेछा-फलोदी ( मारवाड) एतदतिरिक्तं सर्व व्ययमर्पितं श्रीपालरासमुद्रणावशिष्टाज्ज्ञानद्रव्यान् मुम्बई-जिनदत्तसूरिज्ञानभण्डारकार्यवाहकैः अतः सर्वेऽप्येते महानुभावाः पातशः साधुवादानहन्ति, करणीयमनुकरणमेतेषामन्यैरप्युदाराशयैः श्रीमद्भिरेतादग्गन्धप्रकाशने शाक्यमर्थम्पयामिका । विहितेऽप्यायासे संशोधनकर्मणि मतिमान्य-प्रमाव-धान्याचनेकविधैर्निबन्धनस्सनाताना दृष्टिपथावतीर्णानामधुबीनां यद्यपि पुद्धिपत्रकं बिन्यवं, तथापि प्राथमिकप्रयासत्वान्मनुष्यभावसुलभत्रुटिस्वभावाच वदतिरिका अपि याः काबनाशुद्धयो हग्गोचरीभवेयुस्ताः सम्मायन्तु प्रकृतिदयाकवो धीधनाः संसूचयन्तु च मां, बेनानिमे संस्करणे मार्जनसौकर्य स्थादित्यम्यर्थयतेसंवत् १९९९ चैत्रशक्र २ बुधे ) बीरचैत्यनिधिते खरतरगच्छोपाश्रये। प्रकल्पिताञ्जलिर्वृत्तिसङ्ग्राहकपूज्यपादपायोजमधुको मुम्बापुयों बुद्धिसागरो गणिः सूचनं-शुद्धिपत्रकानुसारं संशोध्यैव वाचनीयैषा प्रतिः सहृदयैरिति । For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy