SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir देवानन्दा पर्युषणा बत्तीसविमाणसयसहस्साहिवई एरावणवाहणे सुरिंदे अरयंबरवत्थधरे आलइअमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिजमाण- स्त्रे१३-१४ कल्पार्थ गल्ले महिहिए महजुइए महाबले महायसे महाणुभावे महासुक्खे भासुरबुंदी पलंबवणमालधरे, सोहम्मे कप्पे सोहम्मवडिसए विमाणे बोधिन्याः देवेषु छत्रचामरादिराजचिह्न राजते इति देवराजा 'वज्रपाणि' करधृतवज्रः 'पुरन्दर' दैत्यनगरविदारकः, ऋतूनां- Xयाः खमव्या०१ अभिग्रहविशेषाणां श्राद्ध(पञ्चम)प्रतिमारूपाणांवा शतं कृतमिति शतक्रतुः, कार्तिकश्रेष्ठिभवापेक्षिकमिदं नामफलप्रती॥२३॥ तथाहि-“पृथिवीविभूषणपुरे-ऽभवत्प्रजापालभूपतिस्तत्र । शतवारकृतश्रावक-सत्प्रतिमः कार्तिकश्रेष्ठी॥१॥" च्छा, शक्र"नृपवचसा नृपगेहे, गैरिकतापसमभोजयत । पश्चात्संविग्नमना, दीक्षा द्वादशवर्षाणि पालितवान् ॥२॥"* वर्णनं, "इन्द्रोजनि सौधर्मे, तापसोऽप्यस्य वाहनगजोऽभूत् । नाम शतक्रतुरेवं, पूर्वभवापेक्षयेन्द्रस्य ॥३॥" कार्तिकसहस्राक्ष:-पञ्चशतमश्रिनेत्राणामिन्द्रकार्यप्रवृत्तत्वात् , मघा-महामेघा देवविशेषा वा वशे यस्य स मघवान, कथा पाका-बलवन्तोश्यस्तान् , यद्वा पाको-दैत्यविशेषस्तं शास्तीति पाकशासनः 'दक्षिणा लोकाधिपतिः' मेरुरुचकाइक्षिणा लोकस्य स्वामी, द्वात्रिंशद्विमानानां शतसहस्रा-लक्षास्तेषामधिपतिः, ऐरावणो नाम गजरूपकर्ता देवविशेषोवाहनो यस्य स तथा, 'अरजोऽम्बरवस्त्रधर' आकाशवन्निर्मलवस्त्रधारकः'आलगितौ'यथास्थानं स्थापितौ |मालामुकुटौ येन स आलगितमालामुकुटः, नवाभ्यां हेमसत्काभ्यां'चारुभ्यां मनोज्ञाभ्यां 'चित्राभ्यां आश्चर्य कृश्यां'चञ्चलाभ्यां इतस्ततश्चलनपराभ्यां कुण्डलाभ्यां विलिख्यमानौ गल्लौ यस्य स तथा, महती ऋद्धिश्छत्रा*दिराजचिहरूपा यस्य स महर्द्धिकः, एवं महाद्युतिको, द्युतिराभरणादीनां देहस्य च कान्तिः । महाबलो महायशा ॥२३॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy