SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० कल्पार्थबोधिन्याः व्या०१ ॥२१॥ व्यञ्जनानि-मष-तिलक-लशुनादीनि, तेषां गुणाः-प्रशस्ततादयः, अथवा गुणा-धैयौदार्यादयस्तैरुपपेतं सूत्रं ९ युक्तं। मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्गं, तत्र पुरुषप्रमाणजलभृतकुण्डान्तःप्रविष्टे यस्मिन्नरे खमफले द्रोणमानं x जलं बहिः पतति, समानोपेतः, यस्तु तुलारूढोऽर्धभारं तुलति, स उन्मानप्राप्तः। तत्र भारमानं त्वेवं- मानोन्मान“षट्सर्षपैर्यवस्त्वेको, गुञ्जका च यवैस्त्रिभिः।" प्रमाण"गुञ्जात्रयेण वल्लः स्याद्, गद्याणे ते च षोडश । पले च दश गद्याणा-स्तेषां (पलानां) सार्द्धशतं मणे ॥१॥” | वर्णनम् बन्धा-दूर्ध्वगा सा तु पञ्चधा । अङ्गुष्ठाश्रयणी सौख्य-राज्यलाभाय जायते ॥ २६ ॥ राजा राजसदृक्षो वा, तर्जनी गतयाऽनया। मध्यमा गतयाऽऽचार्यः, ख्यातो राजाऽथ सैन्यपः ॥२७॥ अनामिका प्रयान्त्या तु, सार्थवाहो महाधनः । कनिष्ठां गतया श्रेष्ठः, सप्रतिष्ठो भवेद्धृवम् ॥ २८ ॥ यवैरङ्गुष्ठमध्यस्थै-विद्याख्यातिविभूतयः । शुक्लपक्षे तथा जन्म, दक्षिणाङ्गुष्ठगैश्च तैः ॥२९॥न स्त्री त्यजति रक्ताक्षं, नार्थः कनकपिङ्गलम् । दीर्घबाहुं न चैश्वर्य, न मांसोपचितं सुखम् ॥ ३० ॥ उरोविशालो धनधान्यभोगी, शिरो* विशालो नृपपुङ्गवश्च । कटीविशालो बहुपुत्रदारो, विशालपादः सततं सुखी स्यात् ॥ ३१ ॥ अतिमेधाऽतिकीर्तिश्च, विख्यातोऽति-x सुखी तथा । अतिस्निग्धा च दृष्टिश्च, स्तोकमायुर्विनिर्दिशेत् ॥३२॥ चक्षुःलेहेन सौभाग्य, दन्तस्नेहेन भोजनम् । वपुःस्नेहेन सौख्यं स्थात् , पादनेहेन वाहनम् ॥३३॥ वामभागे तु नारीणां, दक्षिणे पुरुषस्य च । विलोक्यं लक्षणं विज्ञैः, पुंसस्त्वायुपुरस्सरम् ॥३४॥ ॥ २१॥ XIपुष्टं यदेव देहे स्या-लक्षणं चाप्यलक्षणम् । इतरद्धाध्यते तेन, बलवत्फलदं भवेत् ॥ ३५ ॥" x "द्विशतषटपञ्चाशत्पलप्रमाणे द्रोणमानं" इति कल्पलतायामुक्तत्वात्पलानां सार्द्धशतैर्मणस्य व्यवहृतत्वाचकत्रिंशत्पलाधिकं सा.कमणं द्रोणमानम् । xoxoxoxoxoxoxox For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy