SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir भिक्खू इच्छिजा अण्णयरिं विगई आहारित्तए,नो से कप्पद अणापुच्छित्ता आयरियं वा जाव गणावच्छेययं या,जं वा पुरओ कट्ठ विहरह। कप्पद से आपुच्छित्ता आयरियं वा जाव आहारित्तए । इच्छामिणं भंते! तुमेहिं अभणुनाए समाणे अन्नयरिं विगई आहारित्तए, तं एवइयं वा एवइखुत्तो वा' । ते य से वियरिजा, एवं से कप्पड अण्णयरिं विगई आहारित्तए, ते य से नो वियरिजा, एवं से नो कप्पइ अण्णयरिं घिगई आहारित्तए । से किमाहु ? भंते !, आयरिया पञ्चवायं जाणंति ॥ ४८ ॥ वासावासं पजोसविए भिक्खू इच्छिजा अण्णवर्षासु ग्रामानुग्रामं हिण्डनम् । ४८-वर्षावासं पर्युषितो भिक्षुर्यदीच्छेदन्यतरां विकृतिमाहारयितुं, तदा न तस्य कल्पते अनापृच्छय आचार्य वा यावद्गणावच्छेदकं वा, यं वा पुरतः कृत्वा विहरति । कल्पते तस्य साधोरापृच्छय आचार्यादिकं यावदाहारयितुम् । कथं प्रष्टव्यमित्याह-'इच्छामि हे भदन्ताः! युष्माभिरभ्यनुज्ञातः सन्नहं अन्यतरां विकृतिमाहारयितुं,तां इयतींप्रमाणेन 'इयत्कृत्वः' इयतो वारान्वा ते चाचार्यादयस्तस्याज्ञां वितरेयुस्तदा तस्य कल्पतेऽन्यतरां विकृति आहारयितुम् । ते च यदि तस्याज्ञां नो वितरेयुस्तदा तस्य न कल्पतेऽन्यतरां विकृतिं आहारयितुम् । अथ किमाहुस्तीर्थङ्करादयोऽत्र कारणं? भदन्ताः!, गुरुः प्राह-आचार्याः प्रत्यपायं| (मोहोद्भवादि, ग्लानत्वादस्य गुणो वा न बेति) जानन्ति। ४९-वर्षावासं पर्युषितो भिक्षुरिच्छेत् अन्यतरां-वातिक-पैत्तिकश्लैष्मिक-सान्निपातिकरोगाणां आतुर-वैद्य-प्रतिचारक-भैषज्यरूपापादचतुष्कां चिकित्सां 'आउट्टित्तए'त्ति कार४ यदुक्तम्-"भिषग्द्रव्याण्युपस्थाता, रोगी पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं, प्रत्येकं तचतुर्गुणम् ॥१॥ दक्षो विज्ञातशास्त्रार्थो, दृष्टकर्मा शुचिभिषक् (१) । बहुकल्पं बहुँगुणं, सम्पन्नं योग्यमौषधम् (२)॥२॥ अनुरक्तः शुचिर्दो, बुद्धिमान् प्रतिचारकः (३)। आढ्यो (वैभवशाली) रोगी भिषग्वंश्यो, शायकः सत्त्ववानपि (४) ॥३॥" For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy