SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandit पर्यषणा कल्पार्थबोधिन्याः व्या०९ ॥१९ ॥ सं पमजिय २ एगाययं भंडगं कडु सावसेसे सूरे जेणेव उवस्सए तेणेव उवागच्छित्तए, नो से कप्पर तं रयणि तत्थेव उवायणावित्तए ३६ सूत्राणि वासावासं पज्जोसवियस्स निग्गंथस्स निग्गंधीए वा गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठस्स निगिज्झिय २वुट्टिकाए निवइजा,* |३६-३८ कप्पह से अहे आरामंसि चा अहे उबस्सयंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलंसि वा उवागच्छित्तए ॥ ३७ ॥ तत्थ नो कप्पड़ १३ सामाएगस्स निग्गंथस्स एगाए य निग्गंधीए एगओ चिट्ठित्तए १, तत्थ नो कप्पइ एगस्स निम्गंधस्स दुई निग्गंधीणं एगओ चिट्टित्तए २, तत्थ नो कप्पइ दुहं निग्गंथाणं एगाए य निग्गंथीए एगओ चिट्टित्तए ३, तत्थ नो कप्पइ दुण्डं निग्गंथाणं दुण्हं निग्गंधीण य एगओ चार्या गौचचिट्टित्तए । अत्थि य इत्थ केइ पंचमे खुडुए वा खुड्डिया वा अन्नेसि वा संलोए सपडिदुवारे, एवं ण्डं कप्पइ एगओ चिट्ठित्तए ॥ ३८॥ |रीगतानां न तस्यैकाकिनो कल्पते तां रात्रि तत्रैवारामादावतिक्रमयितुं । किं कारणं?, एकाकिनो हि बहिर्वसतः साधोः वृष्टिबाधिखपरसमुत्था अनेके दोषाः सम्भवेयुः, साधवो वा वसतिस्था अधृतिं कुर्युरिति । । तानां ३७ वर्षावासं पर्युषितस्य निर्ग्रन्थस्य निर्ग्रन्थ्या वा गाथापतिकुलं पिण्डपातप्रतिज्ञयाऽनुप्रविष्टस्य निगृह्य र वृष्टि |साध्वादीकायो निपतेत्तदा कल्पते तस्य-साधोः साध्व्या वा “अहे" इत्यलङ्कारे, आरामे वा उपाश्रये वा 'विकटगृहे' आस्था नामारामानमण्डपादौ वा वृक्षमूले वोपागन्तुं । ३८-तत्रारामादौ नो कल्पते एकस्य निर्ग्रन्थस्य एकस्याश्च निर्ग्रन्थ्या एकत्र दिष्ववस्थास्थातुं १, तत्र नो कल्पते एकस्य निर्ग्रन्थस्य द्वयोर्निर्ग्रन्थ्योरेकत्र स्थातुं २, तत्र नो कल्पते द्वयोर्निर्ग्रन्थयोरेकस्याश्च नविधिः निर्ग्रन्थ्या एकत्र स्थातुं ३, तत्र नो कल्पते द्वयोर्निर्ग्रन्थयोद्धयोर्निर्ग्रन्थ्योश्च एकत्र स्थातुं ४ । अस्ति चात्र कोऽपि ॥१९ ॥ पञ्चमः क्षुल्लको वा साधुषु क्षुल्लिका वा साध्वीषु अन्येषां वा 'संलोकः' दृष्टिपथः 'सप्रतिद्वारः' बहुद्वारयुतं स्थानं, "ह" इत्यलङ्कारे, एवं यदि भवेत्तदा कल्पते एकत्र स्थातुं । किमुक्तं ?, साधुात्मना द्वितीयः साध्व्य XOXOX For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy