SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir Xगच्छिजा । जहा से पाणिसि दए वा दगरए वा दगफुसिआ वा नो परिआवजइ ॥२९॥ वासावासं पजोपाणिपडिग्गहियस्स भिक्खस्स जं किंचि कणगफुसियमित्तं पि निवडति, नो से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥३०॥ (१२)।। ___वासावासं पजोसवियस्स पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्धारियबुट्टिकायंसि गाहावइकुलं भत्ताए वा पाणाए वा निक्ख| मित्तए वा पविसित्तए वा । कप्पइ से अप्पवुट्टिकायंसि संतरुत्तरंसि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए 'दकं वा' बहवो जलबिन्दवो 'दकरजो वा' सूक्ष्मा जलबिन्दवो "दगफुसिअ"त्ति अवश्यायादिकं फुसारमात्रमप्यप्कायं नो 'पर्यापद्यते' विराध्यते। ३०-अत एव वर्षावासं पर्युषितस्य पाणिपतद्ग्रहिकस्य भिक्षोयत्किचित्फुसारमात्रमपि यदि वृष्टिकायं निपतति तर्हि तस्य नो कल्पते गाथापतिकुलं प्रति भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा । इति द्वादशी सामाचारी ॥ अथ पतद्ग्रहधारिण आहारग्रहणादिविधिरूपां त्रयोदशी सामाचारीमाह ३१-वर्षावासं पर्युषितस्य 'पतद्ग्रहधारिणः' पात्रधारिस्थविरकल्पिकस्य भिक्षोर्नो कल्पते व्याघारितवृष्टिकाये-सर्वत्र व्यासाविच्छिन्नधाराभिः पतत्यां वर्षायां, यस्यां वर्षाकल्पो नीनं वा श्रवति कल्पं वा भित्त्वाऽन्तदेहमायति, तस्यां गाथापतिकुलं भक्तार्थ वा पानार्थ वा निष्क्रमितुंवा प्रवेष्टुं वा । एष उत्सर्गः, अपवादे पुनः कल्पते तस्य-स्थविरकल्पिकस्य अल्पवृष्टिकाये 'सान्तरोत्तरे' अन्तरेणान्तरेण वर्षति सति, यदा आन्तरः-सौत्रः कल्प उत्तरः-और्णिकस्ताभ्यां सहितस्य-प्रावृतस्य भिक्षोर्गाथापतिकुलं भक्तार्थ वा पानार्थ वा निष्क्रमितुं वाप्रवेष्टुं वा, For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy