SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandar कल्पार्थ पर्युषणा० परिणामियाई भवंति, से तेणऽटेणं एवं वुच्चइ-समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकते वासावासं पजोसवेइ, ॥२॥ सूत्राणि al जहा णं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्वंते वासावासं पजोसवेइ, तहाणं गणहरा वि वासाणं सवीसइराए २-६ Xमासे बिहकते वासावासं पज्जोसविति ॥३॥ जहाणं गणहरा वासाणं सवीसइराए जाव पज्जोसविति, तहा गं गणहरसीसा वि वासा-IX पर्यषणाव्या०९ f० जाव पज्जोसविति ॥ ४॥ जहा णं गणहरसीसा वासाणं० जाव पज्जोसविंति, तहा णं थेरा वि वासावासं पज्जोसविति ॥ ५॥ जहा णं Xथेरा वासार्ण जाव पज्जोसविति, तहा णं जे इमे अजत्ताए समणा निग्गंथा विहरंति, ते वि अणं वासाणं० जाव पजोसर्विति ॥६॥ जहा सामाचार्या पञ्चाशद्दि॥१७३॥ *श्लक्ष्णीकृतानि, 'सम्प्रधूमितानि' सौगन्ध्यापादनाय धूपैर्वासितानि 'खातोदकानि कृतप्रणालिकारूपजलनिर्गम-| नात्मकस्तमार्गाणि 'खातनिर्धमनानि कृताखिलगृहजलनिर्गमनमार्गाणि, एवंविधानि आत्मनोर्थाय,न साधुनिमित्तं,गृहस्थैः त्करणकृतानि 'परिभुक्तानि व्यापृतानि 'परिणामितानि' अचित्तीकृतानि भवन्ति, तेन 'अर्थेन' हेतुना एवमुच्यते- नियमः श्रमणो भगवान् महावीरो वर्षाकालस्य सविंशतिरात्रे मासे-पश्चाशदिवसे व्यतिक्रान्ते वर्षावासं पर्युषति । ३-यथा श्रमणो भगवान् महावीरो वर्षायाः सविंशतिरात्रे मासे व्यतिक्रान्ते वर्षावासं पर्युषति, तथा गणधरा अपि वर्षायाः सविंशतिरात्रे मासे व्यतिक्रान्ते वर्षावासं पर्युषन्ति । ४-यथा गणधरा वर्षायाः सविंशतिरात्रे मासे व्यतिक्रान्ते यावत्पर्युषन्ति, तथा गणधरशिष्या जम्बूखामिप्रभृतयोऽपि वर्षाया यावत्पर्युषन्ति । ॥१७३॥ ५-यथा गणधरशिष्या वर्षाया यावत्पर्युषन्ति, तथा स्थविराः-जम्बूस्वामिपश्चात्कालभाविन आर्यप्रभवादयोऽपि वर्षावासं पर्युषन्ति । ६-यथा स्थविरा वर्षाया यावत्पर्युषन्ति, तथा ये इमे "अजत्ताए"त्ति अद्यतनत्वेन आर्यतया For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy