SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रं ६ स्थविरावल्यां वज्रसेनाद्याः स्थविराः पर्युषणा. सेणस्स उक्कोसियगुत्तस्स अंतेवासी चत्तारि थेरा-थेरे अजनाइले १, थेरे अजपोमिले २, थेरे अजजयंते ३, थेरे अज्जतावसे ४। थेराओ कल्पार्थ अजनाइलाओ अजनाइला साहा निग्गया १, थेराओ अजपोमिलाओ अजपोमिला साहा निग्गया २,थेराओ अजजयंताओ अजजयंती साहा निग्गया ३, थेराओ अज्जतावसाओ अजतावसी साहा निग्गया ४ (१५) इति ॥६॥ बोधिन्याः । वित्थरवायणाए पुण अजजसभद्दाओ पुरओ थेरावली एवं पलोइजइ । तं जहा-थेरस्स णं अजजसभहस्स तुंगियायणसगुत्तस्स व्या०८ *गुरुवचःप्रोच्य न्यवारयत् । प्रातः पोतैः प्रचुरधान्यागमनात्सुभिक्षे जाते सभार्यों जिनदत्तो नागेन्द्रचन्द्र॥१६२॥ निर्वृतिविद्याधराख्यैश्चतुर्भिस्सुतैस्सह प्रव्रजितोऽभूत्। ते(पुत्रे)भ्यश्च वखनाम्ना चत्वारि कुलानि प्रवृत्तानि (१४)। al स्थविरस्यार्यवज्रसेनस्य उत्कौशिकगोत्रस्यान्तेवासिनश्चत्वारः स्थविरा अभूवन-स्थविर आर्यनागिलः, स्थविर आर्यपद्मिलः, स्थविर आर्यजयन्तः, स्थविर आर्यतापसः । स्थविरादार्यनागिलादार्यनागिला, स्थविरादार्यपनिलादार्यपद्मिला, स्थविरादार्यजयन्तादार्यजयन्ती, स्थविरादार्यतापसादार्यतापसी, शाखा निर्गता इति (१५)। ७-विस्तरवाचनया पुनरार्ययशोभद्रात्पुरतः स्थविरावली एवं प्रलोक्यते । तत्रास्यां किल वाचनायां भूरिशो भेदा लेखकदोषहेतुका अवसेयाः, तत्तत्स्थविराणां शाखाः कुलानि च प्रायः सम्प्रति न ज्ञायन्ते, नामान्तरितानि तिरोहितानि वा भविष्यन्तीति पाठभेदस्य निर्णयं कर्तुमशक्यत्वादन्न तद्विदः प्रमाणं। तत्र कुलं-एकाचार्यसन्ततिर्गणस्तु-एकवाचनाचारमुनिसमुदायः। शाखास्तु एकाचार्यसन्ततावेव पुरुषविशेषाणां पृथक्पृथगन्वयाः। यद्वा विवक्षिताद्यपुरुषसन्ततिः शाखा, यथाऽस्मदीया वैरखामिनाम्ना वैरीशाखा, कुलानि तु तत्तच्छिष्याणां ॥१६२॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy