SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir चक्ररत्नमपि, युगपद द्वयोवर्धापनयोः समागमने विषयतृष्णाया विषमत्वेन 'प्राक्तातं पूजयामि उत चक्र'मिति क्षणं विमृश्य इहपरलोकहिते ताते पूजिते केवलमिहलोकसुखदं चक्रं पूजितमेवेति सम्यङ् निश्चित्य भरतः प्रत्यहमुपालम्भयन्ती मरुदेवां हस्तिस्कन्धे पुरतः कृत्वा महताऽडम्बरेण प्रभुं वन्दितुमगात्, प्रत्यासन्ने च समवसरणे 'मातः! पश्य वपुर्द्धि' इति भरतेन भणिता मरुदेवा हर्षपुलकिताङ्गी प्रमोदाश्रुपूरैर्विगलितनेत्रपटला प्रभोश्छत्रचामरादिमातिहार्यलक्ष्मी विलोक्य चिन्तयामास-धिर धिडू मोहविह्वलान् जन्तून् , स्वार्थे लिह्यन्ति सर्वेऽपि जन्तवः, यतो मम ऋषभदुःखेन रुदत्या नेत्रेऽपि हीनतेजसी जाते, ऋषभस्तु एवं सुरासुरनरैःसेव्यमान ईदृशीं समृद्धिं भुनानोऽपि मम सुखवार्तासन्देशमपि न प्रेषयति, ततो धिगिमं स्नेहं इत्यादि भावयन्ती साऽन्तकृत्केवलीत्वमवाप्य मुक्तिं गता। ततो भरतक्षेत्रे प्रथमसिद्ध' इति कृत्वा देवैस्सम्पूज्य देहं क्षीरोदधौ प्रक्षिप्सम् । अत्र कवि:-"पुत्रो युगादीशसमो न विश्वे, भ्रान्त्वा क्षिती येन शरत्सहस्रम् ।” “यदर्जितं केवलरत्नमय, लेहात्तदेवार्यत मातुराशु ॥१॥" "मरुदेवासमा नाम्बा, याऽगात्पूर्व किलेक्षितुम् । मुक्तिकन्यां तनूजार्थ, शिवमार्गमपि स्फुटम् ॥ २॥" भगवानपिसमवसरणे धर्ममकथयत्, तत्र ऋषभसेनाद्याः पञ्च शतानि भरतस्य पुत्राः सप्तशतानि पौत्राश्च प्रव्रजितास्तेषु ऋषभसेनाद्याश्चतुरशीतिर्गणधराः स्थापिताः,ब्रायपि प्रव्रजिता, भरतश्च “भरहो सावओ" इत्याव०चू० वाक्यात् श्रावकत्वमग्रहीत्, स्त्रीरत्नं भावीति भरतेन निरुद्धा सुन्दर्यपि श्राविका जातेति चतुर्विधसङ्घस्थापना। पर्यु.क.२६ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy