SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir त्सहस्रसङ्ख्याका विद्याः, गौरी-गन्धारी-रोहिणी-प्रज्ञप्तिलक्षणाश्चतस्रो महाविद्याश्च पाठसिद्धा दत्तवान् । यच्चोक्तं किरणावलीकारेणा'ष्टचत्वारिंशत्सङ्ख्याका' इति तदनाघातसिद्धान्तार्थगन्धत्वाभिव्यञ्जकं, हारिभद्रीयावश्यकत्यादौ अष्टचत्वारिंशत्सहस्राणामेवोक्तत्वात्। उक्तवांश्च नागेन्द्रः-'इमाभिर्विद्याधरर्द्धिप्राप्तौ सन्तौ युवां खजनादिकं लात्वा यातं वैताख्यपर्वते, तत्र दक्षिणश्रेण्यां गौरेयगान्धारादीनष्टौ निकायान् रथनूपुरचक्रवालादिपञ्चाश-2 नगराणि, उत्तरश्रेण्यां च पण्डकवंशालयादीनष्टौ निकायान् गगनवल्लभादीनि च षष्टिनगराणि निवास्य विहरतमिति, ततस्तौ कृतकृत्यौ स्वपित्रोभरतस्य च तं वृत्तं निवेद्य दक्षिणश्रेण्यां नमिः उत्तरश्रेण्यां च विनमिस्तस्थतुः। * प्रभुश्चाहारादिदानानिपुणैः समृद्धिमद्भिर्जनैर्वस्त्रादिभिर्निमध्यमाणोऽपि योग्यां भिक्षामलभमानोऽदीनचित्तो* |हस्तिनागपुरे गतस्तत्रावश्यकवृत्त्यनुसारेण बाहुबलिपौत्रः श्रेयांसो युवराजत्वे वर्तते, तस्यामेव निशायां| "श्रेयांसः श्याममेरुं खयममृतघटैः सिक्तमैक्षिष्ट दीप्रं, तेनैवार्कच्युतांशून् दिनकृति निहितान् श्रेष्ठिमुख्यः *सुबुद्धिः। खमं शत्रूञ्जयन्तं भटमथ नृपतिस्तस्य सान्निध्यतोऽमी, प्रोचुः स्वमान् मिथोऽभूदवददथ च कोऽप्यस्ति लाभः कुमारे ॥१॥" | ततो विसर्जिता सभा, सर्वे स्वस्थानं गताः। श्रेयांसोऽपि खमन्दिरं गत्वा गवाक्षस्थो न किञ्चिल्लाति स्वामी ति जनकोलाहलं श्रुत्वा प्रभुं च वीक्ष्य-मया कापीदं नेपथ्यं दृष्टपूर्व' इतीहापोहं कुर्वन् जातिस्मरणमवाप । "विवेद चैवं यत्पूर्व-विदेहे चक्रवर्त्यभूत् । भगवान् वज्रनाभोऽयं, जातोऽहं चास्य सारथिः॥१॥" For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy