SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir जाव दाणं दाइआणं परिभाइत्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स अट्टमीपक्खेणं दिवसस्स पच्छिमे भागे सुदंसणाए सीयाए देवमणुआसुराए परिसाए समणुगम्ममाणमग्गे, जाव विणीयं रायहाणि मझमझेणं णिग्गच्छइ । |णिग्गच्छित्ता जेणेव सिद्धत्थवणे उजाणे जेणेव असोगवरपायवे, तेणेव उवागच्छइ । उवागच्छित्ता असोगवरपायवस्स अहे,जाव सयमेव |चउमुट्ठियं लोअं करेइ । करित्ता छट्टेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइण्णाणं खत्तियाणं च चउहिं पुरिससहस्सेहिं सद्धि एग देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पञ्चइए ॥ २१५॥ | राज्ये चाभिषिच्य पुनरपि लोकान्तिकै तकल्पिकैर्देवैस्ताभिरिष्टाभिर्यावद्वाग्भिर्दीक्षार्थमभ्यर्थितः, शेष तदेव वीरचरित्रोक्तं सर्व भणितव्यं, यावत् 'दानं' धनं 'दायिकानां' गोत्रिकाणां परिभाज्य' दत्त्वा योऽसौ ग्रीष्मस्य प्रथमो मासः प्रथमः पक्षश्चैत्रबहुलस्तस्य चैत्रबहुलस्याष्टमीदिवसे दिवसस्य पश्चिमे भागे सुदर्शनेत्यभिधायां शिबिकायां सदेवमनुजासुरया 'पर्षदा' जनसमूहेन सम्यगनुगम्यमानमागों यावद्विनीताया राजधान्या मध्यंमध्येन निर्गच्छति । निर्गत्य यत्रैव सिद्धार्थवनमुद्यानं यत्रैवाशोकवरपादपस्तत्रैवोपागच्छति । उपागत्याशोकवरपादपस्याधः शिबिकां स्थापयति, यावत्खयमेव चतुमौष्टिकं लोचं करोति । चतसृभिमुष्टिभिर्लोचे कृतेऽवशिष्टां किलैकां मुष्टिं स्वर्णवर्णाशयोरुपरि लुठन्तीं कनककलशे नीलोत्पलमालेव शोभमानांवीक्ष्य मुदितेनेन्द्रेण साग्रहं विज्ञप्तो भगवान रक्षितवान्। लोचं कृत्वा षष्ठेन भक्तनापानकेन,उग्राणां भोगानां राजन्यानां क्षत्रियाणां च कच्छमहाकच्छादिभिश्चतुर्भिः पुरुषसहस्रैः 'यथा स्वामी करिष्यति तथा वयमपि करिष्यामः' इति कृतनिर्णयैः साई एकं शक्रदत्तं देवदूष्यमादाय मुण्डो भूत्वाऽगारान्निष्क्रम्यानगारितां प्रव्रजितः। For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy