SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा०1रशेषमनुजेभ्यः परमोत्कृष्टः क्रमेण वर्द्धमानः सन्नाहाराभिलाषे सुरसञ्चारितामृतरसामङ्गलिं मुखे प्रक्षिपति, २१३ कल्पार्थएवमन्येऽपि तीर्थङ्करा बाल्येऽवगन्तव्याः, बाल्यातिक्रमे पुनरग्निपक्काहारभोजिनः, ऋषभस्तु प्रव्रज्यां याव आदिबोधिन्याः सुरानीतदेवकुरुत्तरकुरुकल्पद्रुमफलरसमाखादितवान् । जिनस्य व्या०७ अथ च सञ्जाते किश्चिदूनवर्षे भगवर्ति प्रथमजिनवंशस्थापनं स्वजीतमिति विचिन्त्य शक्रः 'रिक्तपाणिः कथं वंश प्रभुसमीपं यामि?' इति महतीं इक्षुयष्टिमादाय नाभिकुलकराङ्कस्थस्य खामिनोऽने तस्थौ, दृष्ट्वा चेक्षुयष्टिं स्थापनादय: ॥१४४॥ हृष्टवदनेन स्वामिना करे प्रसारिते 'इझुं भक्षयिष्यसि ? इत्युक्त्वा तां दत्वा इक्ष्वभिलाषात्मभोवंश इक्ष्वाकुः, तथा प्रभोः पूर्वजा अपि 'काश्यं इक्षुरसं अपियन् अतो गोत्रमप्यस्य काश्यप इति वंशस्थापनामकरोत्। ___ अथ किञ्चिागलं सञ्जातापत्यं सदपत्ययुगलं तालवृक्षाधो विमुच्य रिरंसया क्रीडास्थानमगात्, इतः पवनेरितेन पतता तालफलेन दारको व्यापादितः, प्रथमोऽयमकालमृत्युरस्यामवसर्पिण्यां । ततः खर्गतयोर्मातापित्रोरेकाकिनीमेव वने विचरन्ती सुरसुन्दरीवोत्कृष्टरूपां तां दारिकां दृष्ट्वा युगलिकनरा नाभिकुलकराय न्यवे-12 दयन् , नाभिरपि 'शिष्टेयं सुनन्दा नाम्नी ऋषभपत्नी भविष्यति' इति लोकज्ञापनपुरस्सरं तां गृहीतवान् । ततः सुनन्दासुमहालाभ्यां सह प्रवर्द्धमानो यौवनमनुप्राप्तः। इन्द्रोऽपि प्रथमजिनविवाहकरणं खजीतमित्यनेक- ॥१४४॥ देवदेवीकोटिपरिवृतः समागत्य खामिनो वरकृत्यं खयं कृतवान् वधूकृत्यं च द्वयोरपि कन्ययोर्देव्य इति । ततस्ताभ्यां विषयमनुभवतःप्रभोः षड्लक्षपूर्वेष्वतीतेषु भरतब्राह्मीयुगलं सुमङ्गला बाहुबलिसुन्दरीयुगलं च For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy