________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा कल्पार्थबोधिन्याः व्या० ७
॥१४॥
सीअलस्स णं अरहओजाव सध० एगासागरोवमकोडी तिवासअद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणिआ विदकंता,एयम्मि सने समए महावीरो नियुओ, तओ वियणं परं नव वाससयाई विइकंताई,दसमस्स यवाससयस्स अयं असीइमे संवच्छरे काले गच्छइ २००-१० सुविहिस्सणं अरहओ पुष्फदंतस्स जाव सखदुक्खप्पहीणस्स दस सागरोवमकोडीओ विइकंताओ, सेसं जहा सीअलस्स, तं च
२००-२०१ इमं-तिवासअद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणिया विइक्वंता इच्चाह ॥२०१॥९॥
| शीतल__चंदप्पहस्स णं अरहओ जाव सम्वदुक्खप्पहीणस्स एगं सागरोवमकोडिसयं विइकंतं, सेसं जहा सीअलस्स, तं च इम-तिवास- सुविभ्यो । २००-शीतलस्याहतो यावत्सर्वदुःखपहीणस्यैका सागरोपमकोटी त्रिवर्षा नवमासाधिकद्विचत्वारिंशद्वर्षस- पुस्तकवाहस्ररूनिका व्यतिक्रान्ता, एतस्मिन्समये महावीरो निर्वृतः, ततोऽपि च परं नव वर्षशतानि व्यतिक्रान्तानि,दश- चनायाश्चामस्य च वर्षशतस्यायमशीतितमःसंवत्सरः कालो गच्छति॥श्रीशीतलनिर्वाणात् षट्षष्टिलक्ष-षड्विंशतिसहस्र- शान्तरकालौ वर्षाधिकसागरशतोनया एकया सागरकोट्या श्रीश्रेयांसनिर्वाणं, ततश्च त्रिवर्षा नवमासाधिकैर्द्विचत्वारिंशद्वर्षसहस्रैरूने सागरशतेऽतिक्रान्ते श्रीवीरो निर्वृतः, ततः परं नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥१०॥ । २०१-सुविधेरहतः पुष्पदन्तापराभिधानस्य यावत्सर्वदुःखमहीणस्य दश सागरोपमकोव्यो व्यतिक्रान्ताः, शेषं यथा शीतलस्य, तचेदं-त्रिवर्षा नवमासाधिकद्विचत्वारिंशद्वर्षसहस्रैरूनिका दश सागरकोट्यो व्यतिक्रान्ता इत्यादिकं ॥ श्रीसुविधिनिर्वाणान्नवभिः सागरकोटिभिः श्रीशीतलनिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकद्वि
॥१४ ॥ चत्वारिंशद्वर्षसहस्रोनसागरकोट्यतिक्रमे वीरनिवृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥९॥ २०२-चन्द्रप्रभस्याहतो यावत्सर्वदुःखमहीणस्यैकं सागरोपमशतं व्यतिक्रान्तं, शेषं यथा शीतलस्य, तच्चेदं
कहकर
For Private And Personal Use Only