SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्राणि कल्पार्थ १९४-९६ शान्त्यादिजिनानां पुस्तकवाचनायाश्चान्तरकाला का पर्युषणा० कुंथुस्स णं अरहओ जाच सवदुक्सप्पहीणस्स एगे चउभागपलिओवमे विइकते, पंचसीटुं च वाससयसहस्सा सेसं जहा मल्लिस्स। संतिस्स णं अरहओ जाव सष्ठदुक्थप्पहीणस्स एगे चउभागूणे पलिओवमे विरकंते, पन्नार्टि च०सेसं जहा मल्लिस्स ॥१९४ ॥१६॥ बोधिन्याः धम्मस्स णं अरहओ जाव सम्वदुक्खप्पहीणस्स तिण्णि सागरोवमाई विरक्ताई, पढेि च० सेसं जहा मल्लिस्स ॥ १९५॥ १५॥ व्या०७ अणतस्सणं अरहओ जाव सम्बदुक्खप्पहीणस्स सत्त सागरोवमाई विइक्ताई, पन्नढेि च० सेसं जहा मल्लिस्स ॥ १९६ ॥ १४ ॥ १९३-कुन्थुनाथस्याहतो यावत्सर्वदुःखपहीणस्यैकश्चतुर्थो भागः पल्योपमस्य व्यतिक्रान्तः, पञ्चषष्टिश्च वर्ष॥१३९॥ शतसहस्राणीत्यादिशेषं यथा मल्लेस्तथा ज्ञेयं ॥ कुन्थुनाथनिर्वाणात्सहस्रकोटिवर्षोनपल्योपमचतुर्थभागेन अर *निर्वाणं, ततश्च वर्षसहस्रकोटि-पञ्चषष्टिलक्ष-चतुरशीतिसहस्र-नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥१७॥ १९४-शान्तिनाथस्याहतो यावत्सर्वदुःखपहीणस्य एकं चतुर्थभागोनं पल्योपमं व्यतिक्रान्तं, पञ्चषष्टिलक्षादिकं च शेषं यथा मल्लेः ॥ श्रीशान्तिनिर्वाणात्पल्योपमार्द्धन श्रीकुन्थुनिर्वाणं, ततश्च पल्यचतुर्थभागपञ्चषष्टिलक्ष-चतुरशीतिसहस्र-नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि । उभयमिलने च सूत्रोक्तं पादोनपल्योपमं स्यात् । यच शेषं मल्लिनाथवत्तत्पञ्चषष्टिलक्ष-चतुरशीतिसहस्र-नवशताशीतिवर्षरूपं ज्ञेयं, एवं सर्वत्र ॥ १६ ॥ | १९५-धर्मस्याहतो यावत्सर्वदुःखपहीणस्य त्रीणि सागरोपमाणि व्यतिक्रान्तानि, पञ्चषष्टिलक्षादिकं च शेष *यथा मल्लेः॥ श्रीधर्मनिर्वाणात्पादोनपल्योपमोनैस्त्रिभिः सागरोपमैः श्रीशान्तिनिर्वाणं, ततश्च पादोनपल्योपम-पञ्चषष्टिलक्ष-चतुरशीतिसहस-नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥१५॥ १९६-अनन्तस्याहतो यावत्सर्वदुःखपहीणस्य सप्त सागरोपमाणि व्यतिक्रान्तानि, पञ्चषष्टिलक्षादिकं च शेष ॥१३९॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy