SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा स्सस्स नव वाससयाई विकताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छह ॥ १८८॥ २२॥ कल्पार्थ नमिस्स णं अरहओ कालगयस्स जाव सचदुक्खप्पहीणस्स पंच वाससयसहस्साई, चउरासीई च वाससहस्साई नव य वासस | याई विइकंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छद ॥ १८९ ॥२१॥ बोधिन्याः | मुणिसुखयस्स णं अरहओ कालगयस्स (जाब सवदुक्खप्पहीणस्स) इक्कारस वाससयसहस्साई चउरासी च वाससहस्साई नव व्या०७ | वाससयाई विइक्वंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ १९० ॥२०॥ कालो गच्छति ॥ श्रीनेमिनिर्वाणाचतुरशीतिवर्षसहस्रैर्वीरनिर्वाणमभूत् । पार्थनिर्वाणं तु व्यशीतिसहस्रैः साढ़ेंः ॥१३८॥ सप्तशतैश्च वरभूदित्यादि खधिया ज्ञेयम् । इति श्रीपञ्चकल्याणकबन्धबन्धुरं नेमिचरितं समाप्तम् । स अथोऽने ग्रन्थगौरवभयात्पश्चानुपूर्व्या नम्यादीनां अजितान्तानां जिनानां अन्तरकालमानमेवाह १८९-नमिनाथस्याहतः कालगतस्य यावत्सर्वदुःखप्रहीणस्य पञ्च वर्षशतसहस्राणि, चतुरशीतिश्च वर्षसहस्राणि *नव च वर्षशतानि व्यतिक्रान्तानि, दशमस्य च वर्षशतस्यायमशीतितमः संवत्सरः कालो गच्छति ॥ नमिनिर्वाणात्पञ्चभिर्वर्षलझनेंमिनिर्वाणं, ततश्चतुरशीतिसहस्र-नवशताशीतिवर्षातिक्रमे पुस्तकवाचनाऽऽदि ॥२१॥ १९०-मुनिसुव्रतस्याहंतःकालगतस्य (यावत्सर्वदुःखपहीणस्य) एकादश वर्षशतसहस्राणि चतुरशीतिश्च वर्षसहस्राणि नव वर्षशतानि व्यतिक्रान्तानि, दशमस्य च वर्षशतस्यायं अशीतितमः संवत्सरः कालो गच्छति ॥ मुनिसुव्रतनिर्वाणाद्वर्षाणां षड्भिर्लक्षैमिनिर्वाणं, ततश्च पञ्चलक्ष-चतुरशीतिसहस्र-नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि। अत्र मुनिसुव्रत-नमिनिर्वाणान्तरस्य नमिनिर्वाण-पुस्तकवाचनान्तरस्य च मिलने सूत्रोक्तं मानं भवति, एवं सर्वत्र ज्ञेयम् ।। सूत्रे १८९-९० नाम सुत्र तयोः पुस्तकवाचनायाश्चान्तरकाल: ॥१३८॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy