SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा ० कल्पार्थ बोधिन्याः व्या० ७ ॥ १३५ ॥ ० www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैव सव्वं भाणिभच्वं, जाव दाणं दाइयाणं परिभाइत्ता जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स छट्टीपक्खेणं पुचण्डकालसमयंसि उत्तरकुराए सीयाए सदेवमणुआसुराए परिसाए अणुगम्ममाणमग्गे, जाव वारवईए नयरीए मज्झमज्झेणं निग्गच्छइ । निग्गच्छित्ता जेणेव रेवयए उज्जाणे, तेणेव उवागच्छइ । उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ । दावित्ता सीआओ पञ्च्चोरुहइ । पश्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुअइ । ओमुइत्ता सयमेव पंचमुट्ठियं लोअं करेह । करित्ता छुट्टणं भत्तेणं अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं एगं देवद्समादाय पगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पञ्चइए ॥ १७७ ॥ अरहा णं अरिनेमी चउपन्नं राइंदियाई निःश्चं वोसट्टकाए चियत्त देहे, तं चैव सव्वं, जाव पणपन्नगस्स राईदियस्स अंतरा वट्टमाणस्स यन्ति स्म, इत्यादिकं सर्वे तदेव - वीरचरित्रोक्तं भणितव्यं, याव'दानं' घनं 'दायिकानां' गोत्रिकाणां 'परिभाज्य' दत्त्वा योऽसौ वर्षायाः प्रथमो मासो द्वितीयः पक्षः, श्रावणशुद्धस्तस्य श्रावणशुद्धस्य षष्ठीदिवसे पूर्वाह्नकालसमये उत्तरकुरायां शिविकायां स्थितः सन् सदेवमनुजासुरया पर्षदा अनुगम्यमानमार्गः, यावद्वारवत्या नगर्या मध्यंमध्येन निर्गच्छति । निर्गत्य यत्रैव रैवतकमुद्यानं, तत्रैवो पागच्छति । उपागत्य अशोकवरपादपस्याधस्ताच्छिबिकां स्थापयति । स्थापयित्वा शिबिकातः प्रत्यवतरति । प्रत्यवतीर्य खयमेव आभरणमाल्याऽलङ्कारानवमुञ्चति । अवमुच्य खयमेव पञ्चमौष्टिकं लोचं करोति । कृत्वा षष्ठेन भक्तेनापानकेन, चित्रानक्षत्रेण चन्द्रयोगमुपागते सत्येकं देवदूष्यमादाय एकेन पुरुषसहस्रेण सार्द्धं मुण्डो भूत्वा अगारादनगारितां प्रव्रजितः । १७८ - अर्हन् अरिष्टनेमिः चतुष्पञ्चाशद्रात्रिदिवसानि यावन्नित्यं व्युत्सृष्टकायस्त्यक्तदेहः, तदेव वीरचरित्रोक्तं सर्वं ज्ञेयं, यावत्पञ्चपञ्चाशत्तमस्य रात्रिदिवसस्यान्तरा वर्त्तमानस्य योऽसौ वर्षायास्तृतीयो मासः पञ्चमः For Private And Personal Use Only सूत्रं १७७ नेमिजिनस्थ दीक्षोत्सवः ।। १३५ ॥
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy