________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsur Gyanmandir
पर्युषणा०
यतः-"यारागिणि विरागिण्य-स्ताः स्त्रियः को निषेवते?। अतोऽहं कामये मुक्तिं, या विरागिणि रागिणी ॥३॥" सूत्र १७६ कल्पार्थ
इतश्च राजीमती-हा!! देव ! किमुपस्थितमेतत् ?' इत्युक्त्वा मूञ्छिता, सखीभ्यां चन्दनादिशीतोपचारै- Xनमिविवाहे बोधिन्याः *राश्वासिता कथमपि लब्धसंज्ञा साश्रुनयना तारखरेण प्राह
राजीमतीव्या०७८"हा जायवकुलदिणयर!, हा निरुवमनाण! हा जगसरण!। हा करुणायर! सामी!, मंमुत्तूण कहं चलिओ?४" विलापादिः
“हा!! हियय! धिट्ठ निहुँर, अज्ज वि निल्लज्ज ! जीविअं वहसि । अन्नत्थ बद्धराओ, जइ नाहो अत्तणो जाओ॥५॥" ॥१३४॥XI पुनर्निःश्वस्य सोपालम्भमाह
| "जइ सयलसिद्धभुत्ताइ, मुत्तिगणिआइ धुत्त ! रत्तोऽसि । ता एवं परिणयणा-रंभेण विडंबिआ किमहं १॥॥" सख्यौ सरोषमाह-"* लोअपसिद्धी वत्तडी, सहिए ! इक्क सुणिज । सरलं विरलं सामलं, चुकि विही करिज ॥७॥" "पिम्मरहिअम्मिपिअसहि !, एअम्मि वि किं करेसि? पिअभावं। पिम्मपरं किं पि वरं, अन्नयरं ते करिस्सामो॥८॥"
राजीमती कों पिधायाह-हा!! किमेतदश्राव्यं श्रावयथ ?, "जइ कह वि पच्छिभाए, उदयं पावेइ दिणयरो तह वि । मुत्तूण नेमिनाहं, करेमि नाहं वरं अन्नं ॥९॥"
+ हा यादवकुलदिनकर !, हा निरुपमज्ञान ! हा जगच्छरण !। हा करुणाकर ! खामिन् !, मां मुक्त्वा कथं चलितः ॥ ४ ॥ हा हृदय । भ्रष्ट निपुर, अद्यापि निर्लज ! जीवितं वहसि । अन्यत्र बद्धरागो, यदि नाथ आत्मनो जातः ॥५॥x यदि सकलसिद्धभुक्तायां, मुक्तिगणिकायां धूर्त ! रकोऽसि । तर्हि एवं परिणयनारम्मेण
॥१३४॥ विडम्बिता किमहम? ॥६॥ * लोकप्रसिद्धा वार्ता, सखि! एका भ्रूयते । सरलं विरलं श्यामलं, विस्मृत्य विधिः कुर्यात् ॥७॥ प्रेमरहिते प्रियसखि 1, एतस्मिन्नपि किं करोषि प्रियभावम् । प्रेमपरं कमपि वरं, अन्यतरं ते करिष्यामः ॥८॥ यदि कथमपि पश्चिमायां, उदयं प्राप्नोति दिनकरस्तथापि । मुक्त्वा नेमिनाथं, करोमि नाहं चरमन्यम् ॥९॥
For Private And Personal Use Only