________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmanet
पर्युषणा. कल्पार्थबोधिन्याः व्या०७
सूत्राणि १७०-७२ पार्श्वप्रमोः
परिवार,
॥१२९॥
K9XOXOXOXOXOXOXOXOXOXEXX
वीसं अजियासया सिद्धा, अट्ठमसया विउलमईणं, छस्सया बाईणं, बारससया अणुत्तरोषवाइयाणं ॥ १७ ॥
पासस्स णं अरहओ पुरिसादाणीअस्स दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी परियायंतगडभूमी य, जाव चउत्थाओ |पुरिसजुगाओ जुगतगडभूमी, तिवासपरिआए अंतमकासी ॥ १७१ ॥
तेणं काले णं ते णं समए णं पासे अरहा पुरिसादाणीए तीसं वासाई अगारवासमझे वसित्ता, तेसीई राइंदिआई छउमत्थपरिआर्य पाउणित्ता, देसूणाई सत्तरिवासाई केवलिपरिआय पाउणित्ता, पडिपुण्णाई सत्तरिवासाई सामण्णपरिआय पाउणित्ता, पकं बाससयं सवाउयं पालइत्ता, खीणे वेयणिज्जाउयनामगुत्ते, इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुविइकंताए, जे से वासाणं पढमे मासे शतानि वैक्रियलब्धिमतां, षट्शतानि ऋजुमतीनां, दश श्रमणशतानि सिद्धानि, विंशतिः आर्यिकाशतानि सिद्धानि, अर्द्धाष्टमशतानि विपुलमतीनां,षट्शतानि वादिनां, द्वादशशतान्यनुत्तरोपपातिकानां सम्पदाऽभवत्।
१७१-पार्श्वस्य अर्हतः पुरुषादानीयस्य द्विविधा अन्तकृभूमिरभवत्, तद्यथा-युगान्तकृभूमिः पर्यायान्तकृभूमिश्च, यावच्चतुर्थ पुरुषयुगं युगान्तकृभूमिः,श्रीपाादारभ्य चतुर्थ पट्टधरं यावत्सिद्धिमार्गो वहमानोऽभूत् , त्रिवर्षपर्याये' केवलोत्पत्तेस्त्रिषु वर्षेष्वतीतेषु 'अन्तमकार्षीत्' कश्चिन्मोक्षं गतः सा पर्यायान्तकृद्भूमिः। | १७२-तस्मिन् काले तस्मिन् समये पार्थोऽर्हन् पुरुषादानीयस्त्रिंशद्वर्षाणि अगारवासमध्ये उषित्वा त्र्यशीतिरात्रिदिवसान् छद्मस्थपर्यायं पालयित्वा, देशोनानि सप्ततिवर्षाणि केवलिपर्यायं पालयित्वा, प्रतिपूर्णानि सप्ततिवर्षाणि श्रामण्यपर्यायं पालयित्वा, एकं वर्षशतं सर्वायुः पालयित्वा, क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु, अस्यामवसर्पिण्यां दुष्षमसुषमायां समायां-चतुर्थेरके बहुव्यतिक्रान्ते सति योऽसौ वर्षाकालस्य प्रथमो
अन्तकृभूमी, गृहवासादिपर्यायो निर्वाणं च
॥१२९॥
For Private And Personal Use Only