SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsur Gyanmandi KeXoxoxekakoXexeXXoxoxo) पौषधा, एवंविधो य उपवासस्तं 'प्रस्थापितवन्तः' कृतवन्तः, आहारत्यागरूपं उपवासं कृतवन्त इत्यर्थः, अन्यथा दीपकरणासम्भवः। ततश्च 'गतः स भावोयोतो ज्ञानमयो भगवान्, अतो द्रव्योहयोतं करिष्याम भोगसंजुत्ता । इयरा वि माणणिज्जा, परं थोव त्ति न तत्तुल्ला ॥१॥” इति । तथैव "छद्विसहिया न अट्ठमी, तेरसीसहियं न पक्खियं होइ । पडिवयसहियं न कया वि, इमं भणियं वीयरागेहिं ॥१॥” इति । ___ ननु पर्वतिथीनां हानिर्वृद्धिा जैनसिद्धान्ते नैव भवतीत्यु ष्यते कैश्चित्तत्सिद्धान्तानुगतमुत्तीण वा ?, उच्यते-तत्सिद्धान्तोत्तीर्णमेव, यतो - जैनसिद्धान्ते पर्वापर्वयोरन्यतरायाः कस्या अपि तिथेवृद्धिः सर्वथैव नोक्ता, केवलं युगादितो द्वापष्टिद्वाषष्टितमायास्तिोनिरेवोक्ता, न चैत-1 कथनमनागमिक, सूर्यप्रज्ञप्तिसूत्रवृत्त्यादिजैनज्योतिस्सिद्धान्ते तथैवामिहितत्वात् , तथाहि-"युगादितश्चतुर्थे पर्वणि प्रतिपद्यवमरात्रिभूतायां द्वितीया समाप्तिमुपयातीति xxx सप्तत्रिंशत्तमे पर्वणि गते द्वितीयायामवमरात्रिभूतायां तृतीया समानोति xxxx तृतीयायां चतुर्थी समापतत्यष्टमे पर्वणि गते, चतुर्थ्या पश्चमी एकचत्वारिंशत्तमे पर्वणि, पञ्चम्यां षष्ठी द्वादशे पर्वणि, षठ्यां सप्तमी पञ्चचत्वारिंशत्तमे पर्वणि, सप्तम्यामष्टमी षोडशे, अष्टम्यां नवमी एकोनपञ्चाशत्तमे, त्रयोदश्यां चतुर्दशी अष्टाविंशतितमे, चतुर्दश्यां पञ्चदशी एकषष्टितमे, पञ्चदश्यां प्रतिपद्द्वात्रिंशत्तमे इति, एवमेव युगपूर्वार्द्ध, एवं युगोत्तरार्द्धऽपि द्रष्टव्यं सूर्यप्रज्ञप्त्यादी" इति विचारामृतसंग्रहे ३२ पत्रे वपाकुलमण्डनसूरयः। __एतावता सिद्धमेतद्यदुत-भवत्येव जैनसिद्धान्तापेक्षया पञ्चदशानामपि तिथीनां हानिर्न च पर्वापर्वयोरन्यतराया अपि वृद्धिरित्यलमति|चसूर्या, विशेषार्थिना विलोक्याः सामाचारीशतक-जीवानुशासन-पौषधषत्रिंशिकावृत्त्यादयो विस्तरपन्थाः। For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy